________________
११३८॥
ॐ ह्रीं निर्विचिकित्सितांगाय नमः ॥ ४ ॥ ॐ ह्रीं निमौंत्याय नमः । ५ ।। ॐ ह्रीं उपगृहनाय नमः ॥ ६ । *ही स्थितिकरणाय नमः ७ ॥ ॐ ह्रीं वात्सल्याय नमः ॥ ८॥ ॐ ह्रीं प्रभावनांगाय नमः ॥ ६ ॥
एमिमर्जाप्यं कुपादघंचापि समरेत् ॥
॥ जयमाला ॥ श्रग्घराचन्दः तत्वानां निश्चयो यस्तदिह निगदितं दर्शनं शुद्ध बुद्ध,
तस्मादानष्ट कर्माष्टकघनतिमिरो जायते ज्ञान नरः । जानासिद्धि प्रसिद्धि शषि वचनमिदं शाश्क्तं सिदि साख्यं ।
चंचच्चन्द्रांशु शुद्धं तदहमिहमहे दर्शनं पूजयामि ॥ १ ॥ जय सम्पग्दर्शनदर्शिताश, कमचार्चितहतवनकर्मपाश ।
____ जयनिःशंक्ति निश्चित सुतत्व, शतपत्र शतार्चित मुदितसत्य ॥ १ ॥ जय निकांक्षित वर्जित किार कुन्दाचितकृतसंसारपार ।
___ जय निर्विचिकित्सित भाव भंग, पद प्रसून पूजित सुसंग ॥२॥ व्य निमूढांग महाप्र टु, शुभ चम्पक चर्चित चारू रूद ।
जय २ उपगूहन परभ पक्ष, पर मल्लिकार्चदर्शिब सुलक्ष ॥ ३ ॥
॥१३८)