________________
॥ समुच्चयाष्टक ॥ सौरम्याहत सद्गंग, सारया जल धारया 1
निःशंकिजादिकान्यस्य, सदंगानि यजामहे । ॐ ह्रीं निःशंकिता द्यष्टांगाय जलं निवपार्म ति स्वाहा ॥ १ ॥ चाह चन्दन काश्मीर कपूगदि क्लेिपनैः ॥ निःशंकि० चन्दनं ॥ २ ॥ अक्षर दातानंच सुख दान विधायकैः ॥ निःशांकः ॥ अक्षतं ॥ ३ ॥ जाति कुन्दादिशजीव, चम्पकानेक पन्लवैः । निशकि० ॥ पुष्पं ॥ ४ ॥ खाद्यराद्य पदैः स्वाद्य सन्माज्यैः सुकृतैरिव ॥ निशंकि० ॥ नैवेद्य ॥ ५ ॥ दशायः प्रस्फुरद्रुपैीः पुण्य स्नैरिब ॥ निःशकिः । दीपं ॥ ६ ॥ धूपैः संधृपितानेक कर्मभिः धूपदायिनां । निशंकि० । धूपं ॥ ७ ॥ नारिकेलामपूगदि फलैः पुण्य फलैग्वि , निशकि० ॥ फलं ॥ ८ । (प्रार्या) जल गध कुसुम मिश्री, कल तन्दुरी कमल फलित ललिताढ्य । सम्यक्त्वाय सुभष्पा, भव्याः कुसुमांजलि ददतु ॥ अर्थ ॥ ६॥
( पुष्पांजलिंक्षिपेत ) जाप्य ह कुर्यात् । ॐ ह्रीं अष्टांग सम्यग्दर्शनाय नमः ॥ १।। ॐ नि:शहितांगायनमः ॥ २ ॥ ॐ हीं निकोदितांगाय नमः ॥ ३ ।
१३७।