________________
४०॥
॥ अथ सम्यग्ज्ञान पूजा ॥ प्रसम्य श्री जिमाधीश,-माशं सर्वसम्म । सम्या महारत्न या पक्ष्वे विधानतः । १ । श्रीजिनेन्द्रस्यस विम्य,-भुत्तरेस महाधियः । पुस्तक स्थापनीयं चेत्तस्यैवादर्शमध्यमम् ॥ २ ॥ कल्पनातिगता घुद्धिः परमाव विभाषिका । ज्ञानंनिश्चयतो ज्ञेयं, तदन्यदव्यवहारतः ॥ ज्ञानाचारोऽष्टधासा, पवित्री करण चमः । प्रभावेन तु पूजाय समागच्छतु निर्मलः ॐ हां ही हूँ ही हअष्टांग सम्यग्ज्ञानाधार अत्रावतरायतर स्वाहा ॥ बाहाननं ॥
सम्यग्ज्ञान प्रभापूत, कर्म कर क्षयानल । पूजा क्षणेतु गृहणातु, स्थिधा (जामनिन्दिताम् । ॐ हां ही हं हो हअष्टांग सम्यमानाचार अत्र तिष्ठ तिष्ठ ठ ठ वाहा ॥ प्रतिष्ठापनं ॥ अचिन्त्यमाहात्म्यमचिन्त्य वैभवं, भवार्णवो सिरि सर्वनः ।
प्रबोध चारित्रमिहान्तरान्तरं निरंतरं तिष्ठतु सभिधौमम ।। ॐ हां ही हू छौं : अष्टांग सम्यग्ज्ञानाचार अनमम सन्निहितो मत्र भन्न वषट् । सन्निधिक ॥ शरदिन्दु समाकार सारया जल धारया । बोसव समाचार, संयजे संयजावहम् ।। जलं ॥ १ ॥ कपूर नीर काश्मीर मिश्रसच्चन्दननैः । बोधतःव० । चन्दनं ॥ २ ॥ अखण्डैः खंडितानेक-दुरितैः शालि सन्दुलैः । रोधतत्व० ॥ अक्षतं ॥ ३ ॥ शतपत्रशतानेक चारू चम्पक राजिभिः । तव । पुष्पं ॥४॥
॥१४॥
-