________________
तत्पट्टोइय भूधरैकतरणि, पंचेन्नरएयारणिः । श्री श्रीभूषण परिराट् दिनयते सर्वच विवा चणः ॥ तच्छिष्यो जिन पाद पन मधुपः श्री चन्द्रकीति वर: । तेनाचार्य वरेण निर्मितमिदं मन्दीश्वर स्याचं ॥२॥
॥ श्री रत्नत्रय पूजा विधान ॥ श्रीमन्त सन्मतिं नत्या, श्रीमतः सुगुरुनपि । श्रीमदागमतः श्रीमद्वक्ष्ये रत्नत्रयार्चनम् ॥ १ ॥ अनंतानंत संसार, कर्म सम्बन्ध विच्छिदे । नमस्तस्मै नमस्तस्मै, जिनाय परमात्मने || २ ॥
धौन्योत्पादव्ययानेका तत्व संदर्शन वित्थे ॥ नमस्तस्मैः ॥ ३ ॥ संसारार्णवमग्नानां, यः समुद्र मीश्वरः ॥ नमस्तस्मै० ॥ ४ ॥ लोकालोक प्रकाशामा, यश्चैतन्य भयो महः ॥ नमस्त' मैः ॥ ५ ॥ येन ध्यानाग्निना दग्धं, कर्म दक्षमलक्षणं ॥ नमस्त मै० ॥ ६ ॥ येनामानि विज्ञातः, परं परमिदं वपुः ॥ नमस्तस्मै० ॥ ७ ॥ य एव परमं ज्योतिः, परं ब्रह्म मपः पुमान् ॥ नमस्तस्मै || ८ ॥
सर्वानंदमयो नित्यं, सर्वभव हितकरः ॥ नमस्तस्मै० ॥ ६ ॥ इत्याद्यनेकधा स्तोत्रैः स्तुवा सज्जिन पुगवम् । कुर्वे दृग्बोधचारित्रार्चनं संक्षेपतोऽधुना ॥ १० ॥ ॐ ह्रीं सम्यग्दर्शन ज्ञान चारित्राणि अत्र अवतर अवतर संवौषट् । ॐ ह्रीं सम्यग्दर्शन ज्ञान चारित्राणि अत्र तिष्ट सिष्ट ठः ठः स्थापनम् । ॐ हीं सम्यग्दर्नन ज्ञान चारित्राधि अब मम संनिहितो भव भव वषट् सन्निधिकरणम् ।
||१३२।।