________________
.
अन्य उचारये भावये भावना इत्य संजोड़िया हामणं ते जिया ।
दीव णंडी परे बेहरा बापणा, राए सप्तयं ठाण सोहामणा ॥ १५ ॥ पत्ता-इह गंदीसर भाऊ, पुज्ज सुदावऊ अमिदिखाइ पुन्निमापयणं ।। सिरिभूमण सिस्सउ , रविप्सम दिम्मर, चन्द कीत्ति सोहावयणं ॥ १६ ॥
महायम । नन्दीश्वरेष्टमेद्वीपे, सर्वेऽर्ह तस्त्रिधार्थिताः । पुनातु त्रिजगत्म शांतिधारा त्रयेण वै ॥
(इति शांति धारा त्रयं दध्यात )
नाना हाय विलास विभ्रमवरान् दारासु रम्यांगजान ।
दुर्धारान्मदनेन्दुरान्गजरवीन्, बारामनोरंहसः । कीर्ति कांति मनेकधामरसम छत्रांकिता सद्रमा । ___ मेतत्पूजन तत्पराः शुभजना संप्राप्नुवंतु ध्रुवं ॥
इत्याशीर्थादः ॥ अस्ति श्री काष्ठ संघो यतिजन कलितो गच्छ नन्दी तटाख्यो, विद्या पूर्ये गवान्तेजनिशत गुरो रामसेनश्चतस्मिन , तद्वंशेरेजिरेवै मुनिबन सडिता सूरयो विश्व सेनाः ,
विद्याभूषालय परिनिमति रमनचापदांभोधिचन्द्रः ॥१॥