________________
- ११२५:
तत्याश्चात्यांजनमुखनगाग्नीन्दु संख्यालयस्थान् । देशधीशान्सलिल कुसुमैः, पूजयित्वा प्रमोद त् ॥ स्वस्थ भूत्वा जिनवर पुरो ध्यानमंगी करोति, भव्यो योसो भय निधि वरं याति सच्चन्द्रकीर्ति ॥
॥ अर्धम् ॥
॥ जयमाला ॥
( इन्द्र बच्चा )
तत्पश्चिमाशांजन मुख्यशैल, श्चैव्यस्थितान्युद्ध सुवर्ग वर्णान् ॥
स्तुवे जिनेन्द्रान् जयमालयाहं, संसार पाथो निधिपारमाप्तान् ॥ १ ॥ निज दृष्टि विलोकित लोक हितं विचरे हरि शंकर काम सुतदं जन मुख्य जिनेश गृह स्थितवंत मनंत जिनेन्द्र महं ॥ २ ।
।
सकलामल बोध सुसंगघरं, भविनां भव पाप विनाश करं सुख सागर मग्नमनंत सुखं, प्रणमामि मनोहर मुक्ति नखं ॥ निरहंकृतमंत विकास करं बहुवीर्यधरं तमकौध इरं । हत मोह तमोभर मान वलं, सुतपोवन मौत कुकर्म बलं शरदोज्वल दक्ष पवित्र मुखं, विरति द्रुम पल्लर रक्त नवं सदयं सदयं समयं समयं परमं पदपंकज संतुत देव नरें, वर
।
।
परमं पर इंसमयं
योग कदंबक लब्धिकरं
।
·
सुत० ॥ ३ ॥
सुतदं
॥ ४ ॥
सुदं० ॥ ५ ॥
सु०
T
सुतदं० ॥ ७ ॥
सुर्द ० ॥८
सुतदं० ॥ ६ ॥
१२५ ।।
--