________________
१०६
॥ अथ द्वितीय जयमाला ॥ श्रीमद यम तीर्थेशो. जिनेन्द्रोऽनित नाम भाक्
संभवो भव संहारी, शर्म कार्योंमिनंदनः ॥ १ ॥ सुमतिः सुमतीशानो, श्रीमान्पन प्रभः प्रभुः ।
सुपायों मनवान्पूज्यश्चन्प्रभजिनेश्वरः ॥ २ ॥ पुष्पदतो लसकुन्द दन्तः शीतल तीर्थराट् ।
श्रेयान् श्रेयो विधाताच, शमपूज्यो वृषार्थितः ॥ ३ ॥ विमलो मल संहर्ता, तीर्थेशोऽनंत दायकः ।
धर्मो धर्म विदां मान्यः शांतिः योदश तीर्थराट् ॥ ४ ॥ कुथु कुठित दुर्भागों. मगवानर संज्ञकः ।
__ मल्लिकाम महामन्लो, विश्वजिन्मुनिसुव्रतः ॥ ५ :! नमि नम्र सुराधीशो, नेमीर्मदन मर्दनः ।
पाच पद्मन्द्रसंपूज्यो, महावीरोन्स्य तीर्थकृत ॥ ६ ॥ एतेऽत्रसपिणी जाताश्चतुर्विशति तीर्थपाः । श्री ही तुष्टि महाकीवि तुष्टिदाः सन्तु शाश्वतम् ॥ ७॥
।। महाय॑म् ।।
1१०६