________________
शा
॥ अथ दक्षिण दिशि पूजा ॥
( बसस तिलका वृत्त । श्री मत्सुदर्शन इमौ विजया चलाख्यौ, श्री मन्दरश्च सुवतित्पद पूर्व माली,
एषां हि दक्षिण दिशामु महा गिरिणां, संस्थापये विमल चैत्य जिनेन्द्र विम्यान् ॥ ॐ ही पन्च मेरू दक्षिण दिशि विशति चैत्यालयानि अवागतराजतर संवौषट् ।।
. अत्र विष्ठ तिष्ट ठः ठः। अत्र मम सन्निहितो मग भा वषट् ॥ श्री मन्सुरेन्द्र तटनीवर गंधनीर: पाथोज केसर पराग पिशांगधार : श्री पंच मेरूवर दक्षिण दिग्विभाग चैप्यालयान् जिनरां प्रतिमान्यजेऽहम् ॥ जलं । काश्मीर जन्म घनसार परागभित्री श्री चन्दनै दशदिगाढत चंचर कैः ॥ श्रीच. ।। पन्दम् ।। उभिद्र कैरब सुधाकर चन्द्र रश्मि, प्रोत्फुल्म कुंद धवलैः सरलाक्षतोषैः । श्रीपंच,। भक्षतम् श्रीमत्सहस्रदल कुंद कदम्धनानि मंदार कैरव मनोहर पारिजातः ॥ श्रीपंच ॥ पुष्पम् ।। नानारस प्रचुर शाक विराजितेन, नव्योदनेन घृत खूप मनोहरेण । श्रीपंच ॥ नैवेद्यम् ॥ दुर्भेद्य तामसमहेभ हरीश्वरेण माणोय दीप निवहेन महोज्यतेन ॥ श्रीपंच, ॥ दीपम् ।। निर्धूम बहिनिहितागुरू संभवेन सौरभ्यधूप निचयेननशा प्रियेन । श्रीयंच । धृपम् ।। रंमाफलामल मनोहर नासिकेर जंबीर पूग सहकार सदा फलौघैः । श्रीपंच. ।। फलम् ।। जलैः परम पावनैः, सुरभिगंध पुष्पाक्षतैः, प्रदीपचरु धूपक सरस चोच रंभाफलैः सुमेरु यमदिग्गवान् स्वयुग संख्य चै-पालगन्, यजामि भव भंजकान्, सकलचंद्रकीर्ति प्रदान् ॥अय॑म् ॥
1६11