SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ २०१ सुनिसुतकाष्यम् । संसारदुस्तर महार्णवमद्मजन्तूत्तारकनावि सदसीश्वर कर्णधारे ॥ स्तंभश्रियं विरुज्वलरत्नमानस्तंभाः समीर चल के तुपटाभिरामाः ॥ ३२ ॥ संसारेत्यादि । संसारदुस्तर महार्णवमजंतू त्तार कनावि चतुर्गतिभ्रमणः संसारः महांश्चासौ अर्णत्रश्च महार्णवः दुःखेन तीर्यत इति दुस्तरस्स चासौ महार्णवश्च तथोक्तः संसार व दुस्तर महार्णवस्तथोक्तः मज्जतिस्म मन्नाः मन्नाश्च ते अंतश्च मग्नजेतचः संसारदुस्तरमहार्णवे मग्नजतवस्तथोक्तः उत्तरणमुत्तारः संसारदुस्तर महार्णवमग्नजंतूनामुत्तारस्तथोक्तः एका चासौ नौश्च पकनौः संसारदुम्नरमहार्णवमजंतू त्तारे एकनौस्तम्यां संसारदुःप्लवनमहासमुद्र मन्नाखिलजीवोत्तरणे मुख्यवहित्रे । ईश्वरकर्णधारे ईश्वर एव nara यस्य तम्मिन जिनेंद्रनाविकयुक्त सदसि समवसरणे समीरचलकेतुपटाभिरामाः समीरण चलम्समीरवलाः केतूनां पदाः केतुष्टाः समीरचलाच ते केतुपाच तथोक्ताः समीरचलकेतुपटैरमिरामाः वायुना चंचलध्वजवत्र मनोहराः । उज्वलग्क्षमानस्तंभा : रत्नर्निर्मिता मानस्तंभा रतमानस्तंभाः उज्वलाश्च ते रत्नमानस्तंभाच तथोक्ताः प्रकाशमानमणिमयमानस्तंभाः । स्तंभश्रियं स्तंभस्य श्रोः स्तंभनोस्तां नौगुणलक्ष्मीं । विदधुः कः । डु धाङ् धारणे लिट् । रूपकः ॥ ३२ ॥ भा० अ० - संसाररूपो दुस्तर महा-समुद्र में मग्न प्राणियों को पार लगाने में एक मात्र नौका के सम्मान तथा जिनेन्द्र देव रुपी कर्णधारखाली समवसरण सभा में हवा से प्रकम्पित ध्वजपट से सुन्दर और समुज्वल रत्नजड़ित मानस्तंभों ने नाव की यूग-श्री की शोभा धारण की । ३२ । मानाधिको कनकगोपुररूप्यसालव्याजेन मानमवितुं बहुरूपमाज ॥ मन्ये सुमेरुविजयानगरस्म मानस्तंभानुपेत्य भजतश्चतुरोऽपि भीत्या ॥ ३३ ॥ 1 मानाधिकावित्यादि । मानाधिको मानेन प्रमाणेन गर्वेण चाऽधिको प्रवृद्धौ । “त्रित्तोअतिग्रहगर्भप्रमाणस्यादिषु मानम्" इति नानार्थरत्नकाशे (वे) । बहुरूपभाजो यहूनि तानि रूपाणि बहुरूपाणि तानि भजन इति तथेोकानि नानारूपभाजौ । सुमेघविजयार्थनगौ सुमेरुश्च विजयार्धश्च सुमेरविजयार्थौ तौ तौ नगो व तथोक्तौ महामेरुविजयापर्वत । मानं गवं । अवितुं रक्षितुं । कनकगोपुररूप्यशालाव्याजेन कनकेन निर्मितानि गोपुराणि तथाकनि रूप्येण निर्मिता साला ( शाला ) रूप्यसालाः कनकपुराणि च रूप्यसालाख तथोक्ताः कनकगे। पुररूप्यसाला इति व्याजस्तस्मात् सुवर्णगोपुरजतप्राकारभात् । चतुरोऽपि चतुःसंयान् मानस्तंभान् । भीत्या भयेन । समीपं । उपेत्य यात्वा । भजन:
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy