SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ २०० दशमः सर्गः। निहतदुर्मतिमानगुफाः निहन्यतेम्म निहतः दुष्टा मतिर्येव ते दुर्मतयः मानम्य गुंफो मानगुंफ: दुर्मतीनां मानगुंफस्तथोक्तः निहतो दुर्मनिमानगुंफो यस्ते तथोक्ताः धिनष्टमिथ्याष्टिमामरचनयुकाः । स्तंभा: मानस्तंभाः । इह अस्मिन् इह । चतुर्थे चतुणी पूरणं चतुर्थ तस्मिन् चतुर्थवलये । राजतनाट्यशालाः नाट्यस्य शालाः नाठ्यशाला: रजतेन निर्मिता राजनाः साध ताः नाट्यशालाश्च नथोक्ताः रूप्यरचिननर्तनशालाः। षष्ठऽपि षण्णां पूरण नथोक सस्मिन् षष्ठांतरालेऽपि । नाट्यनिलया: नाट्यस्य निलयास्तथोक्ताः नृत्यशालाः। निष्प्रतेति" निरुपसर्गरकारस्यायिगताधित्यस्य योगे लकारादेशः । अस्मिन् एतस्मिन् । सप्तमे सप्तानी पूरणं सप्तम तस्मिन् सप्तमवलये । तोरणशतांतरिता: तोरणानां शनानि तथोक्तानि तोरणशसस्तरितांस्तथोक्ताः शततोरणव्यवहिताः। स्तूपाः नवस्तूपाः । बभूवुः भवंतिम्म किल । भू सतायां लिट् । दशतोरणान्यनीत्य एकस्तूपस्तिष्ठतीति क्रमोक्तानुसंधेयः ॥ ३० ॥ भा० अ०-पहले के भीतर मिथ्या राष्ट्रियों के मान नष्ट करने वाले मानस्तम्भ, चौधे में रजतमयी नाट्यशाला तथा छठे में भी नृत्यशाला, और सानचे में संकड़ो तारण से आच्छन्न मौ स्तूप थे ।३०। दुःखौघसर्जनपटूस्त्रिजगत्यजेयान सानान्निहत्य चतुरोपि च घातिशत्रून ॥ स्तंभाजयादय इव प्रभुणा निखाता:रतंभा:बभुःप्रतिदिशं किल मानपूर्वाः॥३१॥ दुःखौघेत्यादि । त्रिजगति त्रयाणां जगतां समाहार स्त्रिजगद् तस्मिन् त्रिभुबने । दुःखोघसर्जनपटून दुःखानामाधो दुःखौघ्रस्तस्य सर्जनं नथाक्न दुःखौघसर्जने पटवस्तान दुःग्यपर परासृष्टयसमर्थान् । “ोघो वृदे पयोधेगे द्रुननृत्योपदेशयोः । ओघः परंपरायां च नि विश्वः । अजेयान जेतुं शक्या जैयाः न जेयास्तान् अभिभचिनुमशक्यान । चनुरोऽपि च चतुःसंरन्यानपि । घानिशन यानि एव शत्रबस्तथोक्तास्तान घानिकर्म रियून साक्षात गुगपत् । निपात्य निपातनं पूर्व चिहत्य । प्रभुणा स्वामिना । निखानाः निखन्य नेस्म निखाना: स्थाषिताः। जयादयः जय एवं आदिर्येषां ते तश्रोता: जयशब्दादिसहिताः। म्भा श्व जयस्सा इत्यर्थः मानपूर्वाः मान पर पूर्वस्मिन्नो ते तथोकाः आदौ मानशब्दयुक्ताः मानस्तंभा इति यावत् । प्रतिदिशं दिनु दिक्षु । वभुः किल चकाशिर किन्द । भा दीनो लिट् । रूपकः ॥ ३१॥ भा० अ०—त्रिमुधन में दुःखसमूह के निर्माण करने में विचक्षण तथा अजेय जो चार प्रातिया कर्म-रूपी शत्रु हैं उन्हें साक्षात् नष्ट करके ही मानो जिनेन्द्र देव से आरोपिन कि.ग गये विजय-स्तंभ के पैसे मानस्तंभ प्रत्येक दिशा में शोभायमान होते थे । ३१ ।
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy