SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ १११ पञ्चमः सर्गः वेश्यादि । या व शिला । ज्वलन्मणिस्तंभ सहस्रमुकावितानचित्रध्वजभूषितेन स्थलवीति उपलतः मणिभिर्निर्मिता स्तंभा भणिस्तस्माः ज्वलंतश्च ये मणिस्तंभाच ज्वलन्मणिसभास्तेषां स तथोक उचलन्मणिस्तंभ सहस्र व मुक्काया विधानं तच चित्राणि च तानि ध्वजानि च चित्रध्वजानि तानि च तथोक्तानि ज्वलन्मणिस्तम्भसहस्रमुकावितानचित्रध्वजैर्भूषितस्तेन प्रस्फुरत्नस्तं महत्रण मौक्तिकचितानेन विविधकेतनेच मंडितेन । अमरकल्पितेन अमरेः कल्पितस्तेन निर्जरनिर्मितेन । महाभिषेकोत्सवमंडपेन मद्दांचासषभिषेध महाभिषेकस्तस्योत्सवस्तथोक्तः महाभिषेकोत्सवस्य मंडपस्तथोक्तस्तेन 1 माभिपयेद्धमंडपेन । आबभासे रराज मासृङ् दोनों लिट् ॥४१॥ म० अ० – देवताओं से रत्रे गये हजारों मणिमय स्तंभों पर मुक्ता की चाँदनी और चित्रित ध्वजाओं से समलंकृत महाभिषेक भण्डपसे पांडुक-शिला देदीप्यमान होने लगी । ४१ । अवलंबरहिते सुचिरं सुमेरुक्ष्माभृत्प्रदक्षिणकृतिश्रमभारशांत्यै || प्राप्तोष्टमिदुरिव पांडुवनं शिलैषा प्रादात्सुरेन्द्र नयनोसलपरा डहैम् ॥४२॥ ।। अभ्रं त्यादि । एषा इयं शिला पांडुशिला । अवलंवरहिते अवलंवेन रहितं तस्मिन् मधाररहिते । अयोनि । सुबिरं दीर्घकालं । सुमेरुक्ष्माभृत्प्रदक्षिणकृतिश्रमभारशांत्ये शेाभनेा मेरुः सुमेरुः क्ष्मां विभर्तीति क्ष्माभृत् सुमेरुश्वास क्ष्माभृच तथोक्तः प्रदक्षिणस्य कृतिः प्रदक्षिणकृतिः सुमेरुमाभृतः प्रदक्षिणकृतिस्तथोका तया जातश्रमस्तस्य शांतिः श्रमशांतिस्तस्यै मंदराचलप्रदक्षिणकरणजनितपरिश्रम पशमाय | सुरेंद्रनयनोत्ताल उत्पलानि तथोक्तानि सुराणामिद्रस्तस्य नयनानि तथेोक्तानि सुरेन्द्रनयनान्येव सुरेंद्रनयनात्पलानी पंड तस्य हर्षस्तथेोक्तस्तं त्रिदशाधीश नेत्रकुवलयदं वपरितार्थं । प्रादात् प्रायच्छत् ॥ डुदाञ् दाने हुड् ॥ ४२ ॥ भा० भ० - इस पाण्डुक-शिला ने निराधार आकाश में बहुत देर तक सुमेरु पर्वत की प्रदक्षिणा करने से उत्पन्न हुई थकावट को शान्त करने के लिए अमी के चन्द्रमा के समान इन्द्र के नेत्र-कमल- पुंजको आनन्दित किया । ४२ । इस्यद्दासकृत काव्यरक्षस्य टोकार्या सुबोधिन्यां भगवन्संनयनचर्णना नाम पंचमसर्वोऽयं समाप्तः ॥ ५ ॥ * इति पञ्चम सर्गः समाप्तम्
SR No.090442
Book TitleMunisuvrat Kavya
Original Sutra AuthorArhaddas
AuthorBhujbal Shastri, Harnath Dvivedi
PublisherJain Siddhant Bhavan Aara
Publication Year1926
Total Pages231
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Story
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy