________________
|| श्रीळोकमकाशे प्रथमः सर्गः ॥
( ६९. )
नां मतमत्र प्रपंचयते ॥ १८२ ॥ समद्विधाता वर्गः स्यादिति वर्गस्य लक्षणम् । पञ्चानां वर्गकरणे, यथा स्युः पंचविंशतिः ॥ १८३ ॥ जघन्ययुक्ताऽसंख्याता --वधि तुल्यं मतइये । श्रतः परं विशेषोऽस्ति स चायं परिभाव्यते ॥ १८४ ॥
जघन्ययुक्ताऽसंख्याता - दारभ्योत्कृष्टकावधि | मध्यमं युक्ताऽसंख्यातं, स्यादुत्कृष्टमथोच्यते ॥ १८५ ॥ जघन्ययुक्त संख्यातं वर्गितं रूपवर्जितम् । उत्कृष्टयुक्ताऽसंख्यातं प्राप्तरूपैः प्ररूपितम् ॥ १८६ ॥ एकरूपेण युक्तं तदसंख्याऽसंख्यकं लघु । अर्वागुत्कृष्टतो मध्य-मथोत्कृष्टं निरूप्यते ॥ १८७ ॥ जघन्याऽसंख्याऽसंख्यानं, यततो वर्गितं त्रिशः । अमीभिर्दशभिः क्षेपैर्वक्ष्यमाणैर्विमिश्रितम् ॥ १८८ ॥ चैत्रम् -
I
3
त्रिशर कोटाकोटिसारा, ज्ञानावरणकर्मणः । स्थितिरुत्कर्षतो ज्ञेया, जघन्यान्तर्मुहूर्त्तकी ॥ १८९ ॥ अनयोरन्तराले च मध्यमाः स्युरसंख्यशः । आसां बन्धहेतुभूता -ऽध्यवसाया असंख्यशः ॥ १९० ॥ एवमेवाध्यवसाया, अपरेष्वपि कर्मसु । स्युरसंख्येयलो कान - प्रदेशप्रमिता इमे ॥ १९९॥ जघन्यादिभेदवन्तो ऽनुभागाः कर्मणां रसाः । तेऽप्यसंख्येयलोकान- प्रदेशप्रमिताः किल ॥ १९२॥ततश्च ॥लोकाभ्रधर्माधर्मैक - जीवानां ये प्रदेशकाः । अध्यवसायस्थानानि, स्थितिबन्धानुभागयोः || १९३ || मनोवचः काययोग- विभागा निर्विभागकाः । कालचक्रस्य समया - स्तथा प्रत्येकजन्तत्रः ।। १९४ ।। अनन्ताङ्गिदेहरूपा, निगोदाश्च दशाप्यसून् । त्रिर्वगते लघ्वसंख्या --ऽसंख्येऽसंख्यान्नियोजयेत् ॥ १९५॥ | त्रिशः पुनर्वर्गयेश्च भवेदेवंकृते सति । असंख्याऽसंख्यमुत्कृष्ट-मेकरूप