________________
-
-
--
(७०) ॥ काग्रन्धिविचारेण असंख्यात-अनन्तकस्वरूपम् ॥ विनाकृतम् ॥ १९६ ॥ तत्रैकरूपप्रक्षेपे, परीत्तानन्तकं लघु । परी- . चानन्तकाज्ज्येष्ठा-यदक तच्च मध्यमम् ॥१९७॥ अभ्यासगुणिते प्राग्व-स्परोत्तानन्तके लघौ । परीत्तानन्तमुत्कृष्ट-मेकरूपोज्झितं भवेत् ॥ १९८ ॥ सैकरूपे पुनस्तस्मिन्, युक्तानन्तं जघन्यकम् । अभव्यजीवस्तुलितं, मध्यं तुकृष्टकावधि ॥ १९९ ॥ जधन्ययुनानन्ते च, वागते रूपवर्जिते । स्थायुक्तानन्तमुत्कृष्ट-मित्युक्तं पूर्वसूरिभिः ॥ २०० ॥ अत्रैकरूपप्रक्षेपा--दनन्तानन्तकं लघु ॥ प्राग्वदेतदपि ज्ञेयं, मध्यमुस्कृष्टकावधि ॥ २०१॥ जघन्यानन्तानन्तं तत्, वर्गयित्वा त्रिशस्ततः । क्षेपानमूननन्तान् षट्, वक्ष्यमाणालियोजयेत् ॥२०२॥ ते चामी । वनस्पतीन्निगोदानां, जीवान् सिद्धांश्च पुद्गलान् । सर्वकालस्य समयान, सर्वालोकनभोइंशकान् ॥ २०३ ॥ पुननिवागते जात-राशौ तस्मिन् विनिक्षिपेत् । पर्यायान केवलज्ञान--दर्शनानामनन्तकान् ॥ २० ॥ अनन्ताऽनन्तमुत्कृष्ट, भवेदेवंकृते सति । मेयाऽभावादस्य मध्ये-नैव व्यवहृतिः पुनः ॥ २०५ ॥( कमंग्रन्थिकविचारभेद )
अर्थ-ए सर्व अभिप्राय सिद्धांतने अनुमरीने यो. अने ये कर्मग्रंथकर्ताओ नो जे मन छे ते अहिं विस्तार पूर्वक कवाय .. ||१८२॥ ते आप्रमाणे-साखी घे संख्यानो जे गुणाकार ते वर्ग फडेवाय. एन बर्गर्नु लक्षण छे. जेम ५ नो वर्ग करा ( ५+५- )२५ याय, || १८३ ॥ इवे अहिं जघ० युक्त असंख्यात सुधी तो सितकार अने कर्मग्रंथकार बनेनो पन द्वल्प छे अने त्यांची आगळ जे कंइ सफावन के ने दीवाय छे. ते आ प्रमाणे-|| १८४ ।।
१ सिद्धान्तकार अने कर्मग्रन्थकार बन्नेला मत प्रमाणे संख्यानी नुस्यता जः यु० असं सुधी छे, अने त्याग्वाद म. यु० असं० पी बग्नेमा मल प्रमाणे मेल्यामी प्रायः सुल्यता रहेती नथी. घणे स्थाने प्ररूपणानी तुल्यता आधे छे, मात्र ४ स्थाने प्ररूपणा मंद पडे छे. ने आगळ स्फुटनोटमा दशविल है,