________________
(६२)
॥ उत्कृष्टसंख्यातस्वरूपम् ॥ लाकके। अनवस्थितसकं ते, जगुरेके,परे परम् ॥१४२ ॥ पूर्णा- + भूते शलाकेऽथ, स्थाप्यस्तत्राऽनवस्थितः । क्रमागतहीपवाद्धि-- समानः सर्षपैर्भूतः ॥१४३ ॥ अथोत्पाटय शलाकाख्यं , प्राग्व. तस्य कणान् क्षिपेत् । अनवस्थातिमकणा-क्रांतद्वीपांबुधेः पुरः ॥ १४४ ॥ रिक्तीभूते शलाकेऽथ , पत्ये प्रतिशलाकके । क्षिप्यते सर्षपस्तस्य, साक्षीभूतस्तृतीयके ॥ १४५ ॥ अथ तत्र स्थित पू. ण, तं गृहीत्वाऽनवस्थितम् । शलाकान्त्यकणाकान्ता-दने प्राग्यस्कणान् क्षिपेत् ॥ १४६ ॥ पूर्यमारिच्यमाने-भूयोभूयोऽनवस्थितेः । पुनः शलाको प्रियते, प्राग्वत्तथानवस्थितः ॥ १४७ ॥ प्रा. ग्वच्छताकमुत्पाटय, परतो द्वीपवार्धिषु । रिक्कीकृत्य च तत्सा
क्षी, स्थाप्यः प्रतिशलाकके ॥ १४८ ॥ एवं प्रतिशलाकेऽपि, स. शिख संभृते सति । थनवस्थशलाकाख्यौ, स्वयमेव भृतौ स्थितौ ॥ १४९ ॥ शलाकसाक्षिणः स्थाना-ऽभावात्स रिच्यते कथम् । आद्यस्यापि तदभावात् , कथं सोऽपि हि रिच्यते ।। १५०॥ ततः प्रतिशलाकाख्य-मुत्पाटय तस्य सर्षपान् । क्षिपेत्पूर्वोक्त. या रीत्या, परतो द्वीपवाधिषु ॥ १५१ ॥ एवं प्रतिशलाकेऽपि, निखिलं निष्ठिते सति । साक्षीभूतं कणमेकं, क्षिपेन्महाशलाकके ॥ १५२ ॥ ततः शलाकमुत्पाटय. हीपाब्धिषु तदग्रतः । ल. पंपान्न्यस्य तत्साक्षी, स्थाप्यः प्रतिशलाकके ॥ १५३ ॥ ततः क्रमावर्द्धमान--विस्तारमनवस्थितम् । उत्पाट्य परतो दोप-पाथोधिषु कणान क्षिपेत् ॥ १५४ ॥ प्राग्वदेतत्साक्षिकणैः, शलाकाख्यः प्रपूर्यते । तमप्यनेकशः प्राग्वत् , संरिच्यतस्य साक्षिभिः ॥१५५||तृतीयः परिपूर्येता--ऽसकृदेतस्य साक्षिभिः । पढ्यो महा