________________
(५८०) ॥ योगद्वारे पचनयोगभसातोभापामेदनिरूपणम् ॥ द्विार नमा स्नडे समजुनलोने निशर ने मनमोगा. अर्थात् व्यवहारने माटे ए काययोगज त्रण प्रकारे (भेदवाळो) ययेलो छे ते माटे "वचनयोगवटे बहार कादे") ए वात दोष रहितछे.(आ वात विशेषावश्यकभाष्यमां विशेष स्पष्ट करेलीछे.)
अथ प्रसङ्गतो भाषास्वरूप वच्मि साऽपि हि। चतुर्विधोक्तन्यायेन, सत्याऽसत्यादिभेदतः ॥५५॥ सन्तो जीरादयो भावाः, सन्तो वा मुनयोऽथवा । मूलोत्तरगुणास्तेभ्यो, हिता सत्याऽभिधीयते ॥ ५६ ॥ अयं भावः ॥ मुक्तिमार्गाराधनी या, सा गीः सत्योच्यते हिता | सा तु सत्याऽप्यसत्यैव, याऽन्येषामहितावहा ॥ ५७ ॥ असत्या तु भवेझाषा, मुक्तिमागविराधनी । द्विस्वभावा तृतीयाऽन्त्या, नाराधनविराधनी ॥ ५८ ॥ उक्तं च ॥ "सच्चा हिया सयामिह संतो मुणयो गुणा पयत्था वा । तबिवरीया मोसा मीसा जा तभयसहावा ॥ . ॥१॥ अणहिगया जा तीसुवि सदो चिय केवलो असचमुसा" (सत्या हिता सतामिह सन्तोमुनयो गुणाः पदार्था वा । तद्विपरीता मृषा मिश्रा या तदुभयखभावा ॥ १ ॥ अनधिगता या तिसृष्वपि शब्दश्चैव केवलोऽसत्यमृषा) इति । (सा० २४१)
अर्थ-हवे प्रसंगथी भाषानुं स्वरूप कई छु,ने भाषा पण पूर्वोक्तरीतिए निश्चये सत्य अने असत्यादि भेदयी ४ मकारनी छे । त्यां संतः एटले जीवादि पदार्थों अथवा संतः एटले मुनिओ अथवा संतः एटले मूळ अने उत्तरगुण तेभी प्रत्ये जे हितकारी भाषा ते सत्यभाषा कहेवाय छे ।।५५-५६।। तात्पर्य पछे के-मोक्षमार्गने आराधन करवा योग्य तेवी हितकारी भापा ते सत्य कहेवाय छे, परन्तु जे बीजाओने अहितकारी (मोक्षमार्गने पनिळ) पवी सत्यभाषा होय तोपण ते असल्यज छ । ५७ ॥ मोक्षमार्गने विराधवा वाळो जे भाषा ते
५ भाषानो सान्तर निरन्तर ग्रहणनिसर्ग विचार मन्द तीव्रप्रयन्नोच्चरित भाषान च्यामिस्वरूप, केटले समये लोकव्याप्ति १ विगैरे विचार प्रोविशेषा. वश्यक-प्रतापनाजी विगरे ग्रन्थोयी जाणवो.