________________
३०]
॥ श्रीलोकमा तृतीयः सर्गः (सा० २३८)
(५३९)
नी व्याख्या पण जाणवी परन्तु विशेष ए ले के जघन्य अन्तर्मुहूर्त एटले निवये अप्रमत्तकामां वर्तता जीवने अन्तर्मुहूर्तनी अंदर मरण न होय. बळी चूर्णकारने मते तो ममत्तसंयत शिवाय सर्वे सर्वविरत जीवो (सातमाथी चौदमा गुणस्थान सुधीना पण ) प्रमादनो अभाव होवाथी अप्रमत्त कहेवाय, हवे ते जीव उपशमणिने अंगीकार करतो अन्तर्मुहुर्तनी अंदर काळ करे तो जघन्यकाळ (अन्तर्मुहतपणानी) पामे. अने देशोनक्रोड पूर्व तो केवळीने आश्रयी जाणवो.
यनिर्दिष्टं जिनाuttरेकजीवव्यपेक्षया । त्यक्त्वा पुनः प्रा तिरूपमथैषामुच्यतेऽन्तरम् ॥ ९७ ॥ जघन्यं सासादनस्य, पल्यासंख्यांशसंमितम् । शेषेषु च दशानां स्यादन्तर्मुहूर्तमन्तरम् ॥ ९७ ॥ मिथ्यात्वस्य तदुत्कृष्टं द्विःषट्षष्टिः पयोधयः । साधि काः कथितास्तत्र, श्रूयतां भावना वियम् ||१८|| अनुभूय स्थितिं कश्चित् सम्यक्त्वस्य गरीयसीम् । मिश्रं ततोऽन्तर्मुहूर्तमनुभूय ततः पुनः ॥ ९९ ॥ षट्षष्ट्यम्भोनिधिमितां, सम्यक्त्वस्य गुरुस्थितिम् । समाप्य कोऽपि मिथ्यात्वं, जातु याति तदा हि तत् ।। १३०० ।। देशोनपुद्गलपरावर्त्तार्द्धप्रमितं मतम् । द्वितीयादीनां दशानां गुणानां ज्येष्ठमन्तरम् ॥ १ ॥ क्षपकस्यान्तरं जातु न स्यात्रिष्वष्टमादिषु । सकृत्प्राप्तेः क्षीणमोहादित्रयेऽध्यन्तरं न हि ॥ २ ॥ इति गुणाः ३० ॥
>
अर्थ- गुणस्थानोनो अनसरकाळ हवे श्रीजिनेश्वरोए एक जीवनी अपेक्षाए ते गुणस्थाननो त्याग करीने पुनः प्राप्त करे ते रूप जे अन्तर दशवितुं के ते काय के ॥९७॥ व्यां सास्वादननुं जघन्य अन्तर पेल्योपमना असंख्यातमा भागनुं, अने शेष
१ सास्वादन गुणस्याने त्रिपुंजनी सत्ता अवश्ये होय छे अने ए सत्ता उकेल्या शिवाय पुनः सास्वादन भाष पामे नहि, अने ते सत्ता मिथ्यात्वे ज फेलतां अघन्यथी पण पल्योपमनो असंख्यातम भाग लागे माटे सास्वादमनुं जघन्य अंतर ते कथं छे, बळी कोइक वखत अन्तर्मुहूर्तां पण सास्वादन पामे पण ते अति अल्प होवाथी विवक्षित नयी इत्यादि विस्तार पांचमा कभैन्यनी वृति आदियी जाणो.