________________
(५३६)
|| गुणस्थानद्वारे गुणस्थानानामल्पबहुत्वत्रिचारः ॥ द्वार
गुणा छे, तेथी पण मिथ्यादृष्टि जीवो अनंतगुणा छे. आ अल्पबहुत्व सर्व स्थाने उत्कृष्टसंख्यानो संभव होय त्यारेज जाणवुं ॥८५-८६ ।। अन्यथा [ सर्व गुणस्थानोमा सर्वोत्कृष्ट संख्यानी अपेक्षा न राखोए तो ] विपरीत रीते पण अल्पबहुत्व श्राय, जेम के कोइक समये उत्कृष्ट उपशान्तमोदीथो जघन्य क्षीणमोही अल्प होय ॥ ८७ ॥ प्रमाणे सास्वादनादिकमां पण विचारपुं. मिथ्यात्वं कालतोऽनादिसान्तं स्यात्सादिसान्तकम् । अनाद्यनन्तं च न तत्सायनन्तं तु संभवेत् ॥ ८८ ॥ स्यादायं तत्र भव्यानामनाप्तपूर्वसदृशाम् । द्वितीयं प्राप्य सम्यक्त्वं, पुनर्मिथ्यात्वमीयुषाम् ॥ ८९ ॥ स्या तीयमभव्यानां, सदा मिथ्यात्ववर्तिनाम् । आनन्त्यासंभवात्सादेस्तुर्ये युक्तमसंभवि ॥ ९० ॥ सासादनं चोक्तमेव, षडावलिमितं पुरा । तुर्यं मितं समधिकत्रयस्त्रिंशत्पयोधिभिः ॥ ९१ ॥ सर्वार्थसिद्धदेवत्वे, त्रय- " स्त्रिंशत्पयोनिधीन् । धृत्वाऽविरतसम्यक्त्वं ततोऽत्राप्यागतोऽसकौ ॥ ९२ ॥ यावदद्यापि विरतिं, नाप्नोति तावदेष यत् । तुर्यमेव गुणस्थानमुररीकृत्य वर्त्तते ॥ ९३ ॥ किञ्चिन्म्यूननवादोनपूर्वकोटिमिते मते । त्रयोदशं पञ्चमं च गुणस्थाने उभे अपि ॥ ९४ ॥ अन्तिमं ञणनमेत्येवंरूपैः किलाक्षरे: । अविलम्वात्वरतयोश्चारितैः प्रमितं भवेत् ॥ ९५ ॥ आन्तर्मुहूर्त्तकानि स्युः, शेषाण्यष्टाव्यमूनि च । केचिदूचुर्न्यनपूर्वकोटिके षष्टसप्तमे ॥ ९६ ॥ तथोक्तं भगवती सूत्रे ॥ “पमत्त संजयस्स णं पमत्तसंजमे वट्टमाणस्स सव्वा विणं पमत्तद्धा कालओ केवच्चिरं होइ ?, मंडिआ ! एगं जीवं पडुञ्च जह० एवं समयं उक्कोसं देसूणा पुत्रकोडी, णाणाजीवे पडुञ्च सव्वद्धा, (प्रमत्तसंयतस्य प्रमत्तfree storथी अहिं ग्रहण करवा, जेथी अनन्तगुणः थाय, अन्यथा अयोगिकेवळी गुणस्थानवाळा तो उत्कृष्टकाळे तत्समयवति १०८ ज हीय.
2
|