________________
३०) ॥ श्रीलोकमकाशे तृतीयः सर्गः (सा०२३६) (५२९) ___ योगो नामात्मनो वीर्य, तत्स्याल्लब्धिविशेषतः । वीर्यान्तरायक्षपणक्षयोपशमसंभवात्॥४४॥ योगो द्विधा सकरणोऽकरपश्चेति कीर्तितः । तत्र केवलिनो ज्ञेयदृश्येष्वखिलवस्तुषु ॥४५॥ उपयुञ्जानस्य किल,केवले ज्ञानदर्शने।योऽसावप्रतिधो वीर्यविशेषोऽकरणः स तु ॥४६।। युग्मम् । अयं च नात्राधिकृतो, योगः सकरणस्तु यः । मनोवाकायकरणहेतुकोऽधिकृतोऽत्र सः ॥४७॥ केवल्युपेतस्तैयोंगैः, सयोगी केवली भवेत । सयोगिकेवल्याख्यं स्याद्, गुणस्थानं च तस्य यत् ॥४८॥ मनोवाकायजाश्चैवं, योगाः केवलिनोऽपि हि। भवन्ति कायिकस्तत्र, गमनागमनादिषु ॥ ४९ ॥ वाचिको यतमानानां, जिनानां देशनादिषु । भवत्येवं मनोयोगोऽप्येषां विश्वोपकारिणाम् ॥ ५० ॥ मनःपर्यायवद्भिर्वा, देवेर्वाऽनुत्तरादिभिः । पृष्टस्य मनसाऽर्थस्य, कुर्वता मनसोत्तरम् ॥ ५१ ।। द्विचत्वारिंशतः कर्मप्रकृतीनामिहोदयः। जिनेन्द्रस्यापरस्यैकचत्वारिंशत एव च ॥ ५२ ॥ औदारिकाङ्गोपाङ्गे च, शुभान्यखगतिद्वयम् । अस्थिर चाशुभं चेति, प्रत्येक च स्थिरं शुभम् ॥ ५३ ॥ संस्थानषट्कमगुरुलघूपधातमेव च । पराघातोच्छ्वासवर्णगन्धस्पर्शरसा इति ॥ ५४ ॥ निर्माणायसंहनने, देहे तेजसकामणे। असातसातान्यतरत्, तथा सु. स्वरदुःस्वरे ॥ ५५ ॥ एतासां त्रिंशत: कर्मप्रकृतीनां त्रयोदशे। गुणस्थाने व्यवच्छेद, उदयापेक्षया भवेत् ॥ ५६ ॥ भाषापुगलसंघातविपाकित्वादयोगिनि । नोदयो दुःस्वरनामसुस्वरनामकर्मणोः ॥ ५७ ॥ शरीरपुद्गलदलं विपाकित्वादयोगिनि । शेषा न स्युः काययोगाभावात्प्रकृतयस्त्विमाः ॥५८॥ ततश्च ।।