________________
"
(५१४) || गुणस्थानद्वारे द्वादश क्षीणमो गुणस्थानपरूपणम् ॥ (द्वार कश्चेनिवर्त्तते । अनन्तानुबन्धिनाशानन्तरं जीवितक्षयात् ॥ २१ ॥ तदा मिध्यात्वोदयेन भूयोऽनन्तानुबन्धिनः । वध्नाति मिथ्यात्वरूप तद्वीजस्याविनाशतः || २२ ॥ क्षीणे मिथ्यात्वबीजे तु भूयोऽनन्तानुबन्धिनाम् । न वन्धोऽस्ति क्षितिरुहो, बीजे दग्धे हि नाङ्कुरः || २३ || सुरेषूत्पद्यतेऽवश्यं बद्धायुः क्षीणसप्तकः । चेत्तदानीमपतितपरिणामो म्रियेत सः ॥ २४ ॥ निपतत्परिणामस्तु, बद्धायुम्रियते यदि । गतिमन्यतमां याति, स विशुद्धयनुसारतः ॥ २५ ॥ बद्धायुप्कोऽथाक्षतायुः, क्षपको म्रियते न चेत् । नियमात्सप्तके क्षीणे, विश्राम्यति तथाऽप्यसौ ||२६|| सकलक्षपकश्चाथ, विधाय सप्तकक्षयम् । क्षयं नयेत्स्वनरकतिर्यगायूंष्यतः परम् ||२७|| प्रत्याख्यानाप्रत्याख्यानाष्टकमन्तयेद्र गुणे नवमे । तस्मिन्नर्द्धक्षपिते क्षपयेदिति षोडश प्रकृतीः ॥ २८ ॥ तिर्यग्नरकस्थावरयुगलान्युद्योतमातपं चैत्र । स्त्यानर्द्धित्रयसाधारणविकलैकाक्षजातीश्च ॥ २९ ॥ अत्र तिर्यग्युगलं- तिर्यग्गतितिर्यगानुपूर्वीरूपं, नरकयुगलं- नरकगतिनरकानुपूर्वीरूपं, स्थावरयुगलं - स्थावर सूक्ष्माख्यमिति ज्ञेयं । अन्धो वह्निर्दहेत्प्राप्येन्धनान्तरम् | क्षपकोऽपि तथाऽ.. प्रान्तः क्षपयेत्प्रकृतीः पराः || ३० || कपायाकशेवं च क्षपयित्वाऽन्तयेत् क्रमात् । क्लीवस्त्रीवेदहास्यादिषट्क पूरुषवेदकान् ||३१|| एष सूत्रादेशः ॥ अन्ये पुनराहुः ॥ षोडश कर्मापयेव पूर्वं क्षपयितुमारभते, केवलमपान्तरालेऽष्टौ कपायान् क्षपयति, पश्चात्षोडश कर्माणीति कर्मग्रन्थवृत्तौ || (सा० २३४ ) अर्थ - - जे जोबना कपायो क्षय पाया होय ते क्षीणकषायी जीव कवाय अने तेवो जे वीतराग द्यस्थ तेनुं जे गुणस्थान ते ||२६|| क्षोणकषाय
१