________________
.
(४९२) || गुणस्थानद्वारे अष्टमापूर्वकरणगुणस्थानस्वरूपम् ॥ द्विार तेने पण जीव अहिं विशुद्धिनी अधिकता होदाथी अपूर्वज फरे छे. ॥ ७५॥ तथा प्रथमनां गुणस्थानोमां अध्यवसायोनी अशुद्धि होवाथी कर्मनी घणी मोटी स्थिति बांधतो हतो ते हवे आ गुणस्थानमां वळी विशुद्धिनी वृद्धिथी ते स्थितिबन्धने अपूर्व ।। ७६ ॥ एटले पस्योपमना असंख्यातमा भागवडे न्यून वृनतर बांधे छे, ते हेतु ( अपूर्व पांच क्रियाओ करवा ) यो ए जीवन जे गुणस्थान ते अपूर्षकरण नामर्नु ८ मुं गुणम्यान कहेवाय है. ॥७७II आठ श्लोकर्नु कुलक छ.
क्षपकश्चोपशमकश्वेत्यसो भवति द्विधा । क्षपणोपशमाहत्वादेवायं प्रोच्यते तथा ॥ ७८ ॥ न यद्यपि क्षपयति, न चोपशमयत्ययम् । तथाप्युक्तस्तथा राज्याहः कुमारो यथा नृपः ॥ ७९ ॥ अन्तर्मुहर्तमानाया, अपूर्वकरणस्थितेः । आद्य एवं क्षण एतद्गुणस्थानं प्रपन्नकान् ।।८० त्रैकालिकाङ्गिनोऽपेक्ष्य, जघन्यादीन्यसंग्ज्यशः । स्थानान्यध्यवसायस्योत्कृष्टान्तानि भवन्ति हि ॥ ८१ ।। असंख्यलोकाकाशांशमितानि स्युरमूनि च । ततोऽधिकाधिकानि स्युर्द्वितीयादिक्षणेषु तु ॥ ८२ ॥ आये क्षणे यजघन्य, ततोऽनन्तगुणोज्ज्वलम् । भवेदाद्यक्षणोत्कृष्टं, ततोऽनन्तगुणाधिकम् ॥ ८३ ॥क्षणे द्वितीये जघन्यमेवमन्त्यक्षणावधि । मिथः षस्थानपतितान्येकक्षणभवानि तु ॥ ८४ ॥
- -. बंधाती परावर्तमान अशुभप्रकृतियोगी पुनलो बंधाती सर्व शुभप्रकृतियोमा अपम ममये नेटला परे सेयो श्रीजे समये असंख्यगुण तेथी पण डीजे समये असंख्यगुण पम प्रतिसमय पहनी असंख्य गुणताए संकम से "गुणसंकम'.
१ कर्मभी अधिक स्थिति से लियाध्याषसायोथी बंधातो हावाथी अधिकस्थिति अशुभ भनाय रहे. अहिं सातमे गुणस्याने प्रत्येकर्कर्म नी जे अंतःकोरकोडी सागगेपम प्रमाण स्थिति बंधाती हती ते ४थे अपूर्वकरण गुणस्थानना पहेले अग्समुहत्तै पत्योपमा रूपसम भागहोन, थीजे अन्तमही तेथी पण पल्योपमासंख्यतम भागहीन, ५ प्रमाणे प्रति अन्तर्मुहुर्ने पल्योपमासंख्यतम भा. गहीन बंधातो होगायो " अपूर्वस्थितिबंध अथवा अभिनय स्थितिबंध' करे. याय है