________________
(४९० ) || गुणस्थानद्वारे अष्टमगुणस्थानस्वरूपवर्णनम् ।।
(द्वार
"====
गुणस्थान होय ||६६ || ए प्रमाणे सातनुं अप्रमत्तसंगत गुणस्थान क. ॥७॥ स्थितिघातो रसघातो, गुणश्रेणिस्तथा परा । गुणानां संक्रमश्चैव, बन्धो भवति पञ्चमः ॥ ६७ ॥ एषां पञ्चानामपूर्व, करणं प्रागपेक्षया । भवेद्यस्यासावपूर्वकरणो नाम कीर्त्तितः || ६ || गरीयस्याः स्थितेर्ज्ञानावरणीयादिकर्मणाम् । योऽपवर्त्तनया घातो, स्थितिघातः स उच्यते ॥ ६९ ॥ कर्मद्रव्यस्थकटुकत्वादिकस्य रसस्य हि । योऽपवर्तनया घातो, रसघातः स कीर्त्यते ॥ ७० ॥ एतौ पूर्वगुणस्थानेव्वल्पावेव करोति सः । विशुद्धयल्पतयाऽस्मिंस्तु महान्तौ शुद्धिवृद्धितः ॥ ७१ ॥ यत्प्रागाश्रित्य दलिकरचनां तां लघीयसीम् । चकार कालतो हाघीयसीं शुद्ध्यपकर्षतः ॥ ७२ ॥ अम्मिस्वाश्रित्य दलिकरचनां तां प्रथीयसीम् । करोति कालतोऽल्पां तदपूर्वां प्रागपेक्षया ॥ ७३ ।। तथा बध्यमानशुभप्रकृतिष्वशुभात्मनाम् । तासामबध्यमानानां दलिकस्य प्रतिक्षणं ॥ ७४ ॥ असंख्यगुणवृद्धघा यः क्षेपः स गुणसंक्रमः । तमध्यपूर्वं कुर्वीत सोऽत्र शुद्धिप्रकतः ॥ ७५ ॥ स्थितिं द्राघीयसीं पूर्वगुणस्थानेषु वद्धवान् । अशुद्धत्वादिह पुनस्तामपूत्र विशुद्धितः ॥ ७६ ॥ पल्यासंख्येयभागेन, हीनहीनतरां सृजेत् । तद्गुणस्थानमस्य स्यादपूर्वकरणाभिधम् || ७७ || अष्टभिः कुलकं ॥
3
अर्थ - १ स्थितिघात- २रसघात तथा स्त्रीजी गुणश्रेणि-तथा ४ गुणसंक्रम- अने छ. कल के " निर्माता पत्र तथा विशोषयोऽसयोकमात्रस्ताः । तमयुक्ता या अधितिष्ठन यतिरप्रमत्तः स्यात ॥ १ ॥ अवगाहते च स वजप्राप्नोति चाधिज्ञानम | मानसपर्यायं वा ज्ञान कोठादिबुद्धी ॥ २ ॥ चारणवैकिगल बषधिताचाश्चापि लब्धयस्तस्य । प्रादुर्भवन्ति गुणतो बलानि या मानसाधोनि !! ३ ॥" अप्रमत्तसंयतने उपरना लाभो मळे छे.
त