________________
(४८६) || गुणस्थानद्वारे तृतीयस्मादासारमरूपणम् ॥ (द्वार तस्योदयेन स्याच्छरीरिणः ॥ ५४ ॥ श्रद्धा जिनोक्ततत्वेऽर्धविशुद्धाऽसौ तदोच्यते । सम्यग् मिध्यादृष्टिरिति गुणस्थानं च तस्य तत् ॥ ५५ ॥ युग्मम् । अन्तर्मुहूर्त्त कालोऽस्य, तत ऊर्ध्वं स देहभत् । अवश्यं याति मिथ्यात्वं सम्यक्त्वमथवाऽऽप्नुयात् ॥ ५६ ॥ इति तृतीयं ||३|| सावद्ययोगाविरतो, यः स्यात्सम्यक्त्ववानपि । गुणाविरत पाणमस्य यत् ॥ ५७ ॥ पूर्वोक्तमोपशमिक शुद्धपुञ्जोदयेन वा । क्षायोपशमिकाभिख्यं सम्यक्त्वं प्राप्तवानपि ॥ ५८॥ सम्यत्वं क्षायिके वाSSतः क्षीणदर्शनसप्तकः । कलयन्नपि साद्यविरतिं मुक्तिदायि नीम् ॥ ५९ ॥ नैवाप्रत्याख्याननामकपायोदयविघ्न (नि)तः । स देशतोऽपि विरतिं कर्त्तुं पालयितुं क्षमः ॥ ६० ॥ इति च तुर्थ ||४|| स्थूलसावद्यविरमाद्यो देशविरतिंश्रयेत् । स देशविरतस्तस्य, गुणस्थानं तदुच्यते ॥ ६१ ॥ सर्वसावद्यविरतिं, जानतोऽप्यस्य मुक्तिदाम् । तदाहृतौ प्रत्याख्यानावरणा यान्ति विघ्नताम् ||६२॥ इति पञ्चमं ॥५॥ संयतस्सर्वसावद्ययोगेभ्यो विरतोऽपि यः । कषायनिद्राविकधादिप्रमादेः प्रमाद्यति ॥ ६३ ॥ स प्रमत्तः संयतोऽस्य, प्रमत्तसंयताभिधम् । गुणस्थानं प्राक्त नेभ्यः स्याद्विशुद्धिप्रकर्षभृत् ॥ ६४ ॥ वश्यमाणेभ्यश्च तेभ्यः, स्याद्विशुद्धयपकर्षभृत् । शुद्धिप्रकर्षापकर्षावेवं भाव्यों परेष्वपि ॥६५॥ इति षष्ठं ॥ ६ ॥ यश्च निद्राकषायादिप्रमादरहितो यतिः । गुणस्थानं भवेत्तस्याप्रमत्तसंयताभिधम् ॥६६॥ इति सप्तमं ॥ ७
>
"
अर्थ-पूर्व (२५ मा द्वारसां) कहेला त्रेण पुनमांनी ते अविशुद्ध पुंज ज्यारे उदयमां
१ पुंज करवामो प्रकार, मिध्यादृष्टि साम्यग्मिध्यादृष्टि भने सम्पटिनु स्वरूप पुष २५मा द्वारमा विस्तारथी कडेवाय हे त्यांथो और लेबुं