________________
(१७६१ ॥ आधारकद्वारे विग्रहगतावनाहारकविचारः॥ हार
व्यवहारापेक्षया च,भवेदाहारकोऽसुमान् । गतौ किलैकवक्रायां, समयद्वितयेऽपि हि॥ ७ ॥ तथाहि समये पूर्वे, शरीरमेष उत्सजेत् । तस्मिन्पुनस्तच्छरीरयोग्याः केचन पुद्गलाः ॥८॥ लोमाहारेण संबन्धमायान्ति जीवयोगतः । औदारिकादिपुन्नलादानं चाहार उच्यते ॥९॥ एवमत्राद्यसमये, आहारः परिभावितः । सर्वत्रैव द्विवादावप्याद्यक्षण आहतिः ॥ १० ॥ द्वितीयसमये चासावुत्पत्तिदेशमापतेत् । तदा तद्भवयोग्याणन, यथासंभवमाहरेत् ॥ ११॥ द्विवका तु त्रिसमया, मध्यस्तत्र निराहतिः । आद्यन्तयोः समययोराहारः पुनरुक्तवत् ॥ १२ ॥ एवं च त्रिचतुर्वक्रे, चतुःपञ्चक्षणात्मके । मध्यास्तयोनिराहाराः, साहारावादमान्तिमौ ।। १३॥ यदाहुः ॥ " इगदुतिचउवकासु दुगाइसमएसु परभवाहारो । दुगवक्काइसु समया इग दो तिन्नि उ अणाहारा ॥ १४ ॥ ( एक द्वित्रिचतुर्वकासु द्विकादिसमयेषु परभवाहारः । द्विवकादिषु समया एको हौ त्रयस्त्वनाहारा:) ( सा० २२१ ) निश्चयनये तु ।। भवस्य भाविनः पूर्वे, क्षणे प्राग्वपुषा सह । असंबन्धादनाप्त्या च. भाविनोऽङ्गस्य नाहतिः ॥१५ ।। द्वितीयसमये तु स्वं, स्थान प्राप्याहरेत्ततः । समयः स्यादनाहारः, एकवकागतावपि ॥ १६ ॥ अन्यस्यां द्वावनाहारी, तृतीयस्यां त्रयस्तथा । चतुर्थ्यामपि चत्वारः, साहारोऽन्त्योऽखिलासु यत ।। १७ ।। ततश्च व्यवहारेणोत्कर्पतः समयास्त्रयः । निश्चयेन तु चत्वारो, निराहाराः प्रकीर्तिताः ॥ १८ ॥ सामान्यात्सर्वतः स्तोका, या शुदयी पण समय पण लेखा, पण में बरगजी बोने होय नथो अनेक थले लोधी नथी ।मृषकमावृत्ति )