________________
(४१६) || ज्ञानद्वारे अवधिज्ञानविपयक्षेत्रकालसंषेधनिरूपणम् ॥ द्वार) जनः । पश्येदावलिकान्तः स, कालतोऽवधिचक्षुषा ।। ९०२ ॥ पश्यन्नावलिकां पश्येदङ्गुलानां पृथक्त्वकम् | क्षेत्रतो हस्तदर्शी च, मुहर्त्तान्तः प्रपश्यति ॥ ९९० ॥ कालतो भिन्नदिनदृग्, गव्यूतं क्षेत्रमीक्षते | योजनक्षेत्रदर्शी च भवेदिनष्पृथक्त्वदृक् ।। ९९९ ।। कालतो भिन्नपक्षेक्षी, पंचविंशतियोजनीम् । क्षेत्रतो वेति भरतदर्शी पक्षमनूनकम ॥ ९९२ ॥ जानाति जम्बूद्वीपं च, कालतोऽधिकमासवित् । कालतो वर्षवेदी स्यात्, क्षेत्रतो नरलोकवित् ॥ १३ ॥ रुचकद्वीपदर्शी च पश्येद्वर्षपृथक्त्वकम् | संख्येयकालदर्शी च संख्येयान द्वीपवारिधीन् ॥ ९९४ ॥ सामान्यतोऽत्र प्रोक्तोऽपि, कालः संख्येयसंज्ञकः । विज्ञेयः परतो वर्षसहस्रादिह श्रीधनैः । ९१५ || असंख्यकालविषयेऽवधौ च द्वीपवार्धयः । भजनीया असंख्येयाः, संख्येया अपि कुत्रचित् ॥ ९१६ ।। विज्ञेया भजना चैवं, महान्तो द्वीपवार्धयः । संख्येयाएव किंचैकोऽप्येकदेशोऽपि संभवेत् ॥ ९९७ ॥ तत्र स्वयम्भूररमणतिरश्वोऽसंख्यकालिके । अवधौ विषयस्तस्याम्भोधेः स्यादेकदेशकः ॥ ९९८ ॥ योजनापेक्षयाऽसंख्यमेव क्षेत्रं भवेदिह । असंख्यकालविषयेऽवधाविति तु भाव्यताम् ॥ ९९९ ॥ कालवृद्धौ द्रव्यभाव क्षेत्रवृत्तिरसंशयम् । क्षेत्रवृद्धौ तु कालस्य, भजना क्षेत्रसौक्ष्म्यतः || ९२० ।। द्रव्यपर्याययोर्वृद्धिरवश्यं क्षेत्रद्धितः । अत्र शेषो विशेषश्च ज्ञेय आवश्यकादितः ॥ ९२९ ॥ अवध्यविषयत्वेनामृर्त्तयोः क्षेत्रकालयोः । उक्तक्षेत्रकालवर्तिद्रव्ये कार्याsत्र लक्षणा ॥ ९२२ ॥ इत्यवधिज्ञानविषयः ॥
अर्थ - अवधिज्ञाननाविषयभूत क्षेत्रकाळनो संवेध हवे अवविज्ञानना विषयरूप क्षेत्र अने काळ सम्बन्धि परस्पर नियम वृद्धिनी अपेक्षाए सिद्धान्तमां