________________
(३२२)
(द्वार
॥ सम्यग्दृष्टिद्वारे तदुत्पत्ति -- करणत्रयनिरूपणम || भूरि भूरि, कश्चिद गृहाति पल्यतः । क्षिपत्यत्राल्पमल्पं च कालेन कियताऽप्यथ ॥ ६०४ ॥ धान्यपल्यः सोऽल्पधान्यशेष एवावतिष्ठते । एवं बहूनि कर्माणि, जरयन्नसुमानपि ॥ ६०५ ॥ वध्नंवाल्पाल्पानि तानि कालेन कियताऽपि हि । स्यादल्पकर्मा - नाभोगात्मकाद्यकरणेन सः ॥ ६०६ ॥ यथाप्रवृत्तकरणं, नन्वनाभोगरूपकम् । भवत्यनाभोगतश्च कथं कर्मक्षयोऽङ्गिनाम् ||६०७ || अत्रोच्यते ॥ यथा मिथो घर्षणेन, प्रावाणोऽद्विनदीगताः । स्युचित्राकृतयो ज्ञानशून्या अपि स्वभावतः ॥ ८ ॥ तथा यथाप्रवृत्तात्स्युरप्यनाभोगलक्षणात् । लघुस्थितिककर्माणो, जन्तवोऽत्रान्तरेऽथ च ॥ ६०९ ॥ रागद्वेषपरीणामरूपोऽस्ति ग्र थिरुत्कटः । दुर्भेदो दृढकाष्ठादिग्रन्थिवद्गाढचिक्कणः ॥ ६१० ॥ मिथ्यात्वं नोकषायाश्च कषायाश्चेति कीर्त्तितः । जिनेश्वतुर्दशविधोऽभ्यन्तरग्रन्थिरागमे ॥ ६११ ॥
}
अर्थ- दृष्टिद्वारम् - जिनेश्वरे कहेला तत्रयां जे अविपर्यास [जे श्रीसर्वे भगबन्ने छे ते तेमज के एवी बुद्धि] ते सम्यग्दृष्टि कहेनाय, ए दृष्टि सम्यन्तवी जीवोने होय छे। अने ते सम्यत्तत्वनो उत्पति आ ममाणे छ. ॥ ५९६ ॥ घणी मोटी (७०को० को ०२ ० साग० विगेरे । स्थितिघाळा कर्मोंना फळवडे वश धयेला माणोओ बारगतिरूप संसारमा पर्यटन-भ्रमण करे छे. ॥ ५९७ ।। हवे ते पाणी ओमांधी कोइक प्राणी स्वभावथीज यथाप्रवृत्त नामना करण व सर्व कर्मोने [ आयुविना ७ कर्मने] पल्योपमना असंख्यातमा भागन्यन १ कोडाकोडि सागरोपमप्रमाण स्थितिवाळा करे. अहिं जीवनो परिणाम विशेष ते करण कहेल छ ॥ ५९८ ॥ ते करण ३ प्रकारां के तेमां हेलु यथाप्रवृत्त नामनुं, बीजुं अपूर्वकरण नामनुं १ कर्मअन्य कर्ता वगेरे यथा Home भी काय अन्तर्मु० कहे छे, अने विशेषावश्यक वगेरेम अनंतकाळ पण दशांक्यो छे. शेष करणनो काळ अन्तसुं० अ मतान्तर मात्र सम्यक्स्य संबधि यथा- प्र०क०माज संभवे ले. खीजां यथाप्र०करणोमां नहिं,