________________
(३०२) ॥ इन्द्रियबारे नविषयममाणनिरूपणम ॥ द्वार तिताः शब्दवर्गणापुद्गलास्तेभ्यः समुच्छलितानि यानि घ. ण्टाप्रनिश्रुतिशतसहस्राणि-घण्टाप्रतिशब्दलक्षास्तैः संकुलमपि जातमभूत् , किमुक्तं भवति? घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघाततः सर्वासु दिक्षु विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलमपि विमानमनेकयोजनलक्षमानमपि बधिरितमुपजायते इति, एतेन द्वादशभ्यो योजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति, न परतः,ततः काममेकत्रताडिताया घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायते इति यदुच्यते तदपाकृतमवसेय, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिशब्दोच्छलने यथोक्तदोषासंभवात् [सा० १२६) । अपरं च ॥ इगवीसं खलु लक्खा , चउतीसंचेव तह सहस्साई। तह पंच सया भणिया, सत्तत्तीसा य अइरिता ॥१॥ २१३४५३७॥इति नयणविसयमाणं, पुक्रवरदीवड्ढवासिमणुआणं। पुट्वेण य अवरेण य, पिहं पिहं होइ नायव्वं ॥५३८॥ (सा. १२७) (एकविंशतिः खलु लक्षाः चतुर्विंशच्चेव तथा सहस्त्राणि । तथा पञ्च शतानि भणितानि सप्तत्रिंशञ्चातिरिक्तानि ॥२॥ इति नयनविषयमानं पुष्करद्वीपार्धवासिमनुजानाम् । पूर्वेण चापरेण च पृथक् २ भवति ज्ञातव्यम्।।)एवं च-स प्रागुतोऽक्षिविषयो, न विसंवदते कथम्। अत्रेतत्सूत्रतात्पर्य, व्याचचक्षे बुधैरिदम् ॥५३९॥ लक्षयोजनमानो दृविषयः परमस्तु यः । अभास्वरं पर्वतादि, वस्त्वपेक्ष्य स निश्चितः॥५४॥स्याद्भास्वरंतु सूर्यादि, वस्त्वपेक्ष्याधिकोऽपि सः।व्याख्यानतो विशेषार्थप्रतिपत्तिरिय किल ॥५४१॥ इदं विशेषावश्यकेऽर्थतः (सा०१२८)।।
अर्थ-पूर्व कहेला इन्द्रियना विषयो ( विषपक्षेत्र ) आत्मांगुलघडे मापया, कार