________________
( २९३ )
२२ ) ॥ श्रीलोकप्रकाशे तृतीयः सर्गः ॥ (सा० १२० ) ॥ ४९२ ॥ दुःखानुभवरूपा सा, तां स्वात्मानुवत्ययम् । सकले. नापि देहेन, ज्वरादिवेदनामिव ॥ ४९३ ॥ श्रथ शीतलपानीयपानेऽन्तर्वेद्यते कथम् ? । शीतस्पर्शोऽन्तरा कौतस्कृतं स्यात्स्पर्शमेन्द्रियम् ? || ४९४ || अत्रोच्यते ॥ सर्वत्राङ्गप्रदेशान्तर्वर्त्ति त्वगि: द्रियं किल । भवेदेवेति मन्तव्यं, पूर्वर्विसंप्रदायतः ॥ ४९५॥ यदाह प्रज्ञापन मूलटीकाकारः, "सर्वप्रदेश पर्यन्तवर्त्तित्वा ततोभ्यन्तरतोऽपि शुषिरस्योपरि गिन्द्रियस्य भावादुपपद्यतेऽन्तरेऽपि शोतस्पर्शत्रेदनानुभव" इति । ततोऽन्तरेऽपि शुषिरपर्यन्तेऽस्ति त्वगिन्द्रियम् । अतः संवेद्यते शैत्यं, कर्णादिशुषिरेवित्र ।। ४९६ ॥ पृथुत्वमङ्गलासंख्य भागोऽतीन्द्रियवेदिभिः । श्रयाणामपि निर्दिष्टः, श्रवणधाणचक्षुषाम् ॥ ४९७ ॥ अङ्गुलानां पृथक्त्वं च पृथुत्वं रसनेन्द्रि ये । स्वस्वदेहप्रमाणं च भवति स्पर्शनेन्द्रियम् ।। ४९८ ।। स्वगिन्द्रियं विनाऽन्येषां चतुर्णी पृथुता भवेत् । आत्माङ्गुलेन सोत्सेधाङ्गुलेन स्पर्शनस्य तु ॥ ४९९ ॥ ननूत्सेधाङ्गुलेनैव, मितो देहो भवेत्ततः । मातुं तेनैव युज्यन्ते, तद्गतानीन्द्रियाण्यपि ॥ ॥ ५०० ॥ अस्माङ्गुलेन चत्वार्योत्लेधिकेनै कमिन्द्रियम । तानीत्थं मीयमानानि कथमौचित्यमिति ॥ ५०१ ॥ अत्रोच्यते ॥ जिहादीनां पृथुलत्वे, औत्सेधेनोररीकृते । त्रिगब्यूतनरादीनां न स्याद्विपयवेदिता ॥ ५०२ ॥ तथाहि ॥ श्रिगव्यूतादिमनुजाः, षगव्यूतादिकुञ्जराः । स्वस्त्र देहानुसारात्स्युर्विस्तीर्णरसनेन्द्रियाः ॥ ॥ ५०३ ॥ तेषामान्तरनिर्वृत्तिरूपं चेद्रसनेन्द्रियम् । उस्सेधाङ्गुपृथक्त्वमितं स्यादल्पकं हि तत् ॥ ५०४ ॥ न व्याप्नुयात्सर्वजिहां, ततोऽतिविदितोऽनया । सर्वारमना रसज्ञानव्यवहारो न