________________
१८] ॥ लोकपकाशे तृतीयः सर्गः ॥ (सा० ९४) (२६५) व्याहतिरधोऽपि तत् ॥ ३९१ ॥ व्याहता दक्षिणेवैका, ततः पचदिगागतान् । पुद्गलानाहरत्येष, एवं सर्वत्र भावना ॥३९२।। द्रव्यतश्च स आहारः, स्यादनन्तप्रदेशकः । संख्यासंख्यप्रदेशी हि, नाल्मग्रहणगोचरः ॥ ३९३ ॥ असंख्याघ्रप्रदेशाना, क्षेत्रतः सोऽवगाहकः । जघन्यमध्यमोत्कृष्ट-स्थितिकः कालतः पुनः ॥ ३१४ ॥ भावतः पञ्चधा वर्ण-रसेगन्धैर्द्विधाऽष्टधा । स्पर्शरेकगुणस्वादि-भेदैः पुनरनेकधा । ३९५ ॥ किञ्च ॥ अनन्तरावगाढानि, स्वगोचरगतानि च । द्रव्याण्यभ्यवहार्याण्यणूनि वा कादराणि वा ॥ ३९६ ॥ आहरन्ति वर्णगन्ध-रसस्पर्शान्पुरातनान् । विनाश्यान्यांस्तथोत्पाधापूर्वान् जीवाः स्वभावतः ।। ३९७ ॥ इत्याहारदिक्प्रसङ्गात् किश्चिदाहारस्वरूपम् १८॥
अर्थ-मथा रे दिशियी अने एक दिशियी अलोकनो व्याघात होते छते बुरिमानोप एज ( अयवा १२) जीवोने (अनुक्रमे) चार भने पांच दिशिधी आने आहार जाणवो. ॥३८९ ते आ प्रमाणे सर्वथा नोचे अधोलोकमांज एकेन्द्रिय जीव जो पश्चिमदिशाने अनुसरीने ( अर्थात पश्चिम दिशामा ) रह्यो होय तो ते जीवने पूर्वदिशामांथी आहारनो व्यायात हामो नयी ॥ ३०० ।। परन्तु नीचेनी अने दक्षिण ए वे दिशानोज (दिशाना आहारनो) व्याघात होय छे माटे ए एकेन्द्रिय नीच चीजी चार दिशायोाथी आवेळा आहारपुद्गलोने आहरे के (ग्रहण करे छ). ॥ ३९ ॥ तथा पीजी त्रीजादि प्रतरमा ज्यारे अध्य-पचिदिशाने अनुसरीने एकेन्द्रिय जीव रह्यो होय न्यारे तेने अधो दिशानो पण व्याघात न होय ।। ३९२ ॥ परन्तु एक दक्षिण दिशानोज व्यापाव होय, तेयो ते एकेन्द्रिय पांच दिशामाथी आचेला पुनकोने ग्रहण करे छे, ए प्रमाणे सर्व ठे.
१ पधिम तरफ खसतो रहेवायो पूर्व दिशा काक अनाकान्त छ माटे, २ दक्षिणमा बलोक छे माटे ३ सर्वाधस्सनप्रप्तरथी उपरना माकाश प्रारमा ४ मातमी नरकना सर्षयी नोचना प्रतरथी उपस्ला मसरनी पश्चिम दिशामा ५ केवळ दक्षिण दिशामांज अलोक आपवायो