________________
॥ ॐ अई नमः ॥ | सकलस्वपरसमयपारावारपारीणेभ्यः सत्संयमभृदवतंसकेभ्यो जगदनुग्रहकरणेभ्यस्तपोगच्छाचार्यभट्टारकश्रीमद्विजयनेमिसूरीश्वरपादपायल्यो नमो नार ::
विवरणादिसमेतः ॥ ॥ परमकामणिकमहोपाध्यायश्रीविनयविजयगणिविनिर्मितः ॥
takakakakakakakakakakhatrkakakankantakari NEश्री लोकप्रकाशः ॥ " T-Tipsycarry Pprporayagar
CHIT
4Y
तस्य चाय
॥ श्रीद्रव्यलोकप्रकाशाभिधानः प्रथमो विभागः ॥
(प्रथमः सर्गः) श्रीशङ्केश्वरमाप्तपूजितपदं पायें सदाऽऽनन्दर्द, वीरं तीर्थपतिं प्रणम्य गणभृच्छीगौतमं सद्गुरुम् ।। सूरीशं विजयादिनेमिममलं नत्वा मुदा भारती, स्तुत्वा मन्दमतिप्रबोधविधये यन्त्रादिभड्यान्वितम् ॥१॥ लोकप्रकाशनाम्नो, ग्रन्थस्यास्यार्थमत्र लोकभाषातः ॥ वितनोमि विनयविजय-सन्मन्त्रं हृद्गतं कृत्वा ॥२॥
बुद्धिमन्यानमथित सिद्धान्त-ग्रन्थोना नवनीतम्बरूप निखिलतचपदर्शक सकलभन्यसवोपकारक आ लोकप्रकाशमन्थना प्रारंभमां परमकरुणानिधान महोपाध्याय श्रीमान् विनयविजयजीगणी महाराज शिष्टाचारपालन, निर्विघ्न ग्रन्थ समाप्ति विगैरे अनेक हेतुभोनो विचार करी अभीष्ट -अभिमत-अधिकृत देवत्रितपर्नु मंगलाचरण करतां प्रथम अनेकातिशयसूचक अभीष्टदेव श्रीशंखेश्वरपार्श्वनाथमभुना नमस्कार स्वरूपसंकीर्तन-आशीर्वादात्मक मंगलत्रिकने त्रण श्लोकोये प्रतिपादन करे छे, देमां प्रथमनमस्कारस्वरूप मंगलपतिपादक आवश्लोक