________________
१७ )
|| लोकप्रकाशे तृतीय सर्गः || (सा० ९१ )
(२४७)
एटलीज उ० स्थिति होय छे एम जाणवको जे पनवणाजी अने उत्तराध्ययन सूत्र वगेरेमां कृष्णादि श्याओमी अन्तहीनी अधिकता कही छे, ते पूर्वभव अने आगळना भव संबंधि वे अन्तर्मुहूर्त मलीने पण एकन अन्तर्मुहूर्त समावेश तो होवाथी तेम कशुं छे. अने अन्तर्मु० ना असंख्यात भेद होवाथी ए समावेश करवी घटी शके छे, इत्यादि प्रज्ञापना वृत्तिमां कहां छे. ए प्रमाणे श्याओनी सामान्यपणे स्थिति कही. अने इसे जीवभेदे विशेषतः दर्शवाय के. स्थितिं वक्ष्येऽथ लेश्यानां नारकस्वर्गिणोर्नृणाम् । तिरश्चां च जघन्येनोत्कर्षेण च यथागमम् ॥ ३३५ ॥ दश वर्ष - सहस्राणि कापोत्याः स्यालघुः स्थितिः । उत्कृष्टा त्रीण्यतराणि, पल्यासंख्यलवस्तथा ॥ ३३६ ॥ जघन्या तत्र धर्माप्रस्तटापेक्षया भवेत् । उत्कृष्टा च तृतीयाथप्रस्तटापेक्षयोदिता ॥ ३३७ ॥ नौटाया लघुरषेोत्कृष्टा च दश वार्धयः । पल्यासंख्येयभागाढया, कृष्णायाः स्यादसौ लघुः ॥ ३३८ ॥ स्थितिर्जघन्या नीलायाः, शैलाद्यप्रस्तटे भवेत् । रिष्टाद्यप्रस्तटे त्वस्या, ज्येष्ठा कुष्णास्थितिर्लघुः ॥ ३३९ ॥ कृष्णायाः पुनरुत्कृष्टा त्रयस्त्रिंशत्पयोधयः । इयं माघवतीवर्त्ति ज्येष्टायुष्कव्यपेक्षया ॥ ३४० ॥ इत्थं नारकलेश्यानां, स्थितिः प्रकटिता मया । अथ निर्जरलेश्यानां, स्थितिं वक्ष्ये यथाश्रुतम् || ३४१ || दश वर्षसहस्राणि कृष्णायाः स्यालघुः स्थितिः । एतस्याः पुनरुत्कृष्टा पल्या संख्यांश संमिता ॥ ३४२॥ इयमेवेकसमयाधिका नीलास्थितिर्लघुः । पल्या संख्येयभागश्च, नीलोत्कृष्टस्थितिर्भवेत् || ३४३ ॥ पल्या संख्येयभागोऽयं, पूर्वोक्तासंख्यभागतः । वृहत्तरो भवेदेवं ज्ञेयमग्रेऽपि धीधनेः ।। ३४४ ॥ या नीलायाः स्थितिज्र्ज्येष्ठा, समयाभ्यधिका च सा । कापोत्या लघुरस्याः स्यात्, पल्यासंख्यलवो गुरुः ॥ ३४५ ।।
"