________________
[१७] ॥ लोकप्रकाश कृतीयः सर्गः ॥ (सा० ९०) (२४५)
सेश्यापरिणामस्याऽऽदिमान्त्ययो गिनां मृतिः क्षणयोः । अन्तर्मुहर्तकेऽन्त्ये, शेषे वाऽऽये गते सा स्यात् |३२७॥ आर्या ॥ तत्राप्यन्तर्मु हर्नेऽन्त्ये, शेषे नारकनाकिनः । नियन्ते नरतिर्यवश्वायेऽतीत इति स्थितिः ॥ ३२८ ।। कृष्णायाः स्थितिरुस्कृष्टा, प्रयस्त्रिंशत्पयोधयः। प्राच्याग्रघभवसंबन्ध्यन्समुहूर्तहयाधिका ॥३२९।। पल्यासंख्येयभागाढया, नीलायाः सा दशाब्धयः । पल्यासंख्यांशसंयुक्ताः, कापोत्यास्तु त्रयोऽब्धयः ॥ ३३० ॥ प्रा. च्यायभवसत्कान्तर्मुहर्तद्वयमेतयोः । पल्यासंख्यांश एवान्तर्भूतं नेत्युच्यते पृथक् ॥ ३३९ ॥ एवं तेजस्यामपि भाव्यं ॥ तेजस्या
द्वौ पयोराशी, पल्यासंख्यलवाधिकौ। यन्तर्मुहर्ताभ्यधिकाः, , पनाया दश वाधयः ॥३३२।। ट्यन्तमुहर्ताः शुक्लायात्रयस्त्रिंशस्पयोधयः । अन्तर्मुहत्तै सर्वासां, जघन्यतः स्थितिभवेत् ॥३३३।। आयात्र सप्तममहीगरिष्ठस्थित्यपेक्षया । धूमप्रभायप्रतरोत्कृष्टायुश्चिन्तया परा ।। ३३४ ॥ शैलाशप्रतरे ज्येष्ठमपेक्ष्यायुस्तृतीयिका । तुर्या घशानदेवानामुस्कृष्टस्थित्यपेक्षया ॥३३५।। पञ्चमी ब्रह्मलोकस्य, गरिष्ठायुरपेक्षया । षष्ठी चानुत्तरसुरपरमायुरपेक्षया ॥ ३३६ ॥ अत्र यद्यपि पङ्कप्रभाशैलायप्रस्तटयोः पूर्वेतादधिकापि स्थितिरस्ति परं प्रस्तुतलेश्यावतामियमेवोत्कृष्टा स्थितिरिति ज्ञेयं यत्तु प्रज्ञापनोत्तराध्ययनसूत्रादौ कृष्णादीनामन्तर्मुहर्ताभ्यधिकत्वमुच्यते तत्प्राच्याप्रघभवसत्कान्तमुहूयोरे. कस्मिन्नन्तर्मुहर्ने समावेशात, इत्थं चैतद् अन्तमुहर्तस्यासंख्यातभेदत्वादुपपयते इत्यादि प्रज्ञापनावृत्तौ । (सा० ९१) इति सामान्यतो लेश्यास्थितिः ।