________________
१७ 8) ॥श्रीलोकनकाशे तृमीयः सर्गः ॥ (सा० ८८) (२४१) अधिक मधुर एवी चोषी तेजालेश्या पोताना रसपडे उत्तमवर्ण गंषरसने पाय थयेक पाईं आम्रफळ (केरी वगैरेषी उत्पन्न ययेला रसोमा अधिकारीपणु करे के (अधिकता धारण करे छे.) ॥ ३०८ ॥ तथा पांचमी पनलेश्या द्राक्ष-खमूर-चैत्र मासनी मदिरा-तथा चंद्रमभादि अनेक प्रकारनी मदिराना रसने जीतनारी के. ॥ ३०९ ॥ तथा शुक्ललेश्या पोताना रसरडे साकर-गोळ-शेकडी-खांड बगेरे मधुरतामां मुख्य मुख्य चीजोने जीवनारी है.।।३१०॥प्रयमनी त्रण लेण्याओ अत्यं. स दुर्गंधवाळी अशुभ अने मलिन छे, सथा स्पर्शयी शीत ऋक्ष, (तेमज पुणधी) संक्लिष्ट भने दुर्गति आपनारी छे ।। ३११ ॥ अन्त्यनी त्रण लेश्याओ अति मुगंधवाळी प्रशस्त अने अत्यंत निळ , तथा स्पर्श गुणथी स्निग्ध-उष्ण, देषभ (फलथी) संक्लेश रहित अने सद्गति मापनारी छे. ।। ३१२ ।।
परस्परमिमाः प्राप्य, यान्ति तद्रपतामपि । वैडर्यरक्तपटयोऐये तत्र निदर्शने ॥३१३॥ तत्रापि ॥ देवनारकलेश्यासु, वैडूर्यस्य निदर्शनम् । तिर्यग्मनुजलेश्यासु, रक्तवस्त्रनिदर्शनम्॥३१॥ तथाहि ॥ देवनारकपोलेश्या, आभवान्तमवस्थिताः । नानाकृति यान्ति किंतु, द्रव्यान्तरोपधानतः॥३१५॥ न तु सर्वात्मना स्वीयं, स्वरूपं संत्यजन्ति ताः । सद्वैडूर्यमणिर्यहनानासूत्रप्रयोगतः ॥३१६॥जपापुष्पादिसान्निध्याद्यथा वाऽऽर्दशमण्डलम् ।। नानावर्णान् दधपि, स्वरूपं नोज्झति स्वकम् ॥ ३१७ ॥ अत एव भावपरावृत्त्या ना. रकनाकिनोः । भवन्ति लेश्याः षडपि, तदुक्तं पूर्वसूरिभिः ॥१८॥ "सुरनारयाण ताओ,दबलेसा अवट्ठिया भणिया। भावपरावत्तीए, पुण एसुं हुंति छल्लेसा ॥ ३१९॥" [सुरनारकाणां ता द्रव्य लेश्या अवस्थिता भणिताः । भावपरावृत्या पुनरेतेषु भवन्ति षड् लेश्याः ॥सा०८८॥] दुष्टलेश्यावतां नारकाणामप्यत एव च । सम्यक्त्वलाभो घटते, तेजोलेश्यादिसंभवी ॥ ३२०॥ यदाहुः।। "सम्मत्तस्स य तिसु, उवरिमासु पडिवजमाणओ होई ।