________________
[१४] ॥ोकपकाशे तृतीयः सर्गः ॥ (सा० ८७) (२३९) ग्रन्थमां कषायोने अनुभागबंधा हेतुरूप कमा ले. माटे र पन्ने वात सत्य यइ, कारणके कपायना उदया उपकार करनारी लेश्याओ पण व्यवहार नपथी कपाप सरूपन कवाय इत्यादि अधिक विस्तार प्रज्ञापनासूत्रर्मा लेश्यापदनी वृसिपी जाणवो. ॥ [ लेख्याभेदो तथा विशेष वर्णन ]
सा च षोढा कृष्णनीलकापोतसंज्ञितास्तथा। तेजोलेश्या पनसेश्या, शुक्ललेश्येति नामतः ॥ २९८ ॥ खलनालनजीमूतभ्रमनमरसनिभा । कोकिलाकलभीकल्पा, कृष्णश्या स्ववर्णतः ॥ २९९ ॥ पिच्छतः शुकचाषाणां, केकिकापोतकण्ठतः । नीलाजवनतो नीला, नीललेश्या स्ववर्णतः ॥ ३०० ॥ जैत्रा खदि. रसाराणामतसीपुष्पसोदरा । कापोतक्षेश्या वर्षेन, वृन्ताककुसुमौजित् ॥ ३०१ ॥ पद्मरागनवादित्यसन्ध्यागुलार्धतोऽधिका । तेजोलेश्या स्ववर्णेन, विद्युमाकुरजिस्परी ।। ३०६ ॥ सुपर्णपू. थिकास्वर्णकर्णिकारोघचम्पकान् । पराभवन्सी वर्षेन, पपलेश्या प्रकीर्शिता ॥ ३०३ ॥ गोक्षीरदपिडिण्डोरपिण्डावधिकमाण्डरा । वर्णतः शरदभ्राणां, शुक्ललेश्याऽभिभाविनी ॥३०॥ किराततिक्तत्रपुषीकटुतुम्बीफलानि च । वचः फलानि निम्बानां, कृष्णलेश्या रसर्जयेत् ॥ ३०५ ॥ पिप्पलीशृङ्गाबेराणि, मरीचानि च राजिकाम् । हस्तिपिपलिका जेतुं, नीललेश्या रसैः प्रभुः ॥ ३०६ ॥ आमानि मातुलिङ्गानि, कपित्थबदराणि च । फणसामलकानीटे, रसैजेतुं तृतीयिका ॥ ३०७ ॥ वर्षगन्धरसापापक्वाम्रादिसमुद्भवान् । रसानधिकमाधुर्या, तुर्याऽधिकुरुते रसेः ॥ ३०८ ॥ द्राक्षाखर्जरमाध्वीकवारुणीनामनेकधा । चन्द्रप्रभादिसीधूनां, जयिनी पञ्चमी रसः ||३०९॥ शर्करागुडमरस्यण्डीखण्डाखण्डादिकानि च । माधुर्यधुर्यवस्तूनि, शुक्ला विजयते