________________
(१०२) ॥ समुद्घातद्वारे केवलिसमुद्घानविचारः ॥ (दार भवेत् । अन्तर्मुहर्त जीवित्वा, योगरोधाग्छिवं ब्रजेत् ॥ २४५॥ यदाहुः ॥“यस्य पुनः केवलिनः, कर्म भवत्यायुषोऽतिरिक्ततरम् । स समुद्घातं भगवानुपगच्छति तस्समीकर्तुम् ॥ २४६ ।। दण्ड प्रथमे समये, कपाटमथ चोत्तरे तथा समये । मन्धानमथ तृतीये, विश्वव्यापी चतुर्थे तु ॥ २४७ ॥ संहरति पञ्चमे स्वन्तराणि मन्थानमथ पुनः षष्ठे । सप्तमके तु कपाटं, संहरति ततोऽष्टमे दण्डम् ॥ २४८ ॥ औदारिकप्रयोक्ता, प्रधमाष्टमसमययोरसाविष्टः । मित्रोदारिकयोक्ता,सप्तमषष्ठद्वितीयेषु ॥ २४९ ॥ कार्मणशरीरयोक्ता, चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन्, भवत्यनाहारको नियमात् ॥ २५० ॥” (सा०८१) ।
अर्थ-जे केवळी भगवानना घेदनीय-नाम-अंने गोत्रकर्म भायुष्यनी स्थितिथी अधिक दीर्घ स्थिनिवाळा होय ते केवली(स्थिति सरखी करवाने) समु. त्यात करे .॥२३७॥ परंतु ते समुद्घात करना पहेलां अन्नमुहर्त काळपमाणर्नु आवर्जीकरण करे छे अने त्यारपछी अन्तर्मुहूर्त शेष आयुष्यवाळा केवलि समुद्घानने पामे के. ॥ २३८ । आवर्जीकरण परले प्रशस्त (शुभ) गोगनो व्यापार (प्रवृत्ति) पवो अर्थ मानेलो , वळी आ आवर्जीकरण तो सब मोक्षगामीभोवोने अवश्य करवु ओइए ॥१९॥ (हवे केवलिसमुद्घासन स्वरूप कई छे-) प्रयमसमये ऊर्य अने अधोदिशाए लोकना छेडाने सश तेवो दीर्घ अने पोनाना शरीर प्रमाण होको भन्ने जाटो एवो आत्मप्रदेशोनो दंड (दंडनो आकार) रचे
१ आषर्जनमाजः-आत्मानं प्रति मोक्षस्याभिमुखीकरणं आमनो मोक्षं प्रन्यु. पयोजनं इति नापार्थः ( अर्थ-भारमाने मोक्ष मरमुख इग्बो अर्थात आत्माने मोक्ष तरफ जोडवो ते भाषर्ज अने सासवधिकिया तं भाघ जनकरण कदे वाय, प तात्पर्य छे. ) पळी पना आजिकरण-आषजनकरण-भावजितकरण-आयोजिकाकारण- अमे आवश्यककरण ५ पर्यायनामो छे. लेनी व्युत्पन्यर्थ श्री प्रज्ञापमाना छत्रीशमा पदमांथो जाणयो, अहिं करणमो अर्थ " शुभमनषचनकाययोगनी व्या पारषिशेष " जाणवो. 'आयोज्य करणार्थ, योगमन्न्यासवान्भवेन" मा प्रमाणे योगप्टिममुख्धयादिमां कडेल योगसन्यास पटले शलेशीकरण सर्व केलि. ओने करधार्नु बौधायो आवर्जीकरण पण सई केहिभगव-तो अवश्य करे है. २ आ दंशसमयची पदेला जे पायोपमासम्येयभाग प्रमाण पण कर्मनो स्थिति