________________
६) ॥ श्रीलोकमकाशे तनीयः सर्गः ॥ (मा० ५३) (१५१) पश्यन्त्याः क्षीणमायुर्य-कामस्यान्या दशा मृतिः ॥७७॥ यतः।। चिंतेइ ददठुमिच्छइ, दीहं नीससइ तह जरे दाहे । भसचरोहण मुच्छा, उम्माय न याणई मरणं ॥७८॥(सा०६३) (चिन्तयति द्रष्टुमिच्छति, दीर्घ निःश्वसिति तथा ज्वरः दाहः । भक्तारोचनं मूर्छा, उन्मादः न जानाति मरणम् ॥) कस्याश्चित्सार्थवा. ह्याश्च, विदेशादागते प्रिये । मित्रः स्नेहपरीक्षार्थ, विपन्ने कथितेऽथ सा ॥ ७९ ॥ सार्थवाही विपन्नैव , सार्थवाहोऽपि तां मृ. ताम् । श्रुत्वा तत्सङ्गमायेव, तूर्ण स्नेहायपद्यत ॥८०॥ भयाद्यथा वासुदेव दर्शनासमियो विजः । हत्वा गजसुकुमारं, नगरीमाविशन्मृतः ॥ ८१ ॥ निमित्ताद्विषशस्त्रादे राहाराबहुतोऽल्पतः । स्निग्धतश्चाऽस्निग्धतश्च, विकृतादहितावहात् ॥ ८२ ॥ शूलादेवेदनायाश्च, गर्ताप्रपतनादिकात् । पराघातास्पर्शतश्च, स्वग्विषादिसमुद्भवात् ॥८३॥ श्वासोच्छ्वासाच्च विकृत--त्वेनास्यन्तं प्रसर्पतः। निरुद्धाहा म्रियेतांगी,तस्मादेते उपकमाः॥८॥स्युः केषांचिद्यदप्येते--ऽनुपक्रमायुषामपि । स्कन्दकाचार्यशिष्याणा-मिव यन्त्रनिपीलना।।८५॥ तथापि कष्टदास्तेषां न त्वायुःक्षयहेतवः । सोपक्रमायुष इव, भासन्ते सेऽपि ते ताः ॥८६॥ अथ प्रकृतम्
॥ षष्ठं भवस्थिति द्वारम् ॥ भवस्थिति एटले ने भवनुं आयुष्य, अने ते ( आयुष्य ) प्रथम मोपक्रम अने पीजू निरुपक्रम एम चे प्रकारनु कहाँले , ।। ३९ ॥ त्यां घणा काळ सुधी भोगचा योग्य आयुष्य आगममां कहेला अध्यवसायादि उपक्रमो [घटवाना निमित्तो] बड़े अल्पकाळमां भोगवाय ते सोपक्रम आयुष्प करवाय, अथवा सेवा प्रकार- बायनिमित्तीचडे अल्पकाळमां भोगवात आयुष्य शिवाय चीजु ज्ञानावरणीयादि कर्म पण जे बन्ध समये शिथिल ( नरम ) रांधलं होय. अने अपवर्तना था शके तेवं होय नो ते सोपक्रम कडेवाय. 11७०,७१॥ जेम एक बाजुथी सळ . गाली दोरीने लांची करी होय तो अनुक्रमे (घणे काळे) वळी रहे, अने ते दो