________________
555
ज
॥ अथ तृतीयः सर्गः॥
9
जम
卐फ
555 द्वितीयकृतीपसर्ग योजना-बीना सर्गमा द्रव्य क्षेत्र, काल, भावलोकनो तथा द्रव्यना धर्मास्तिकायादि भेदोनो उद्देश तथा धर्मास्तिकायादिनो निर्देश करी जीवना निर्देशमा मिद्धजीवोर्नु विस्तारथी वर्णन कर्यु, हो पाश्रीजा सर्गमा ने जीवना बीजा भेदरूप संसारिनीबोनु स्वरूपवर्णन साइत्रीश द्वारोपी यतुं होवाथी ते ३७ द्वारोनुं ज विस्तारथी वर्णन कराय छ [ आज द्वारो श्रीमज्ञापनाजी ना पदोमा किंचिद्विशेषान्तर साथै विस्तारथी भगवान् श्री श्यामाचर्य महाराजे नथा रीकामां श्रीमलयागारमहारा निरूप फरेय ..
___ अथ संसारिजीवानां, स्वरूपं वर्णयाम्यहम् । द्वारः सप्तत्रिंशता ता--न्यमूनि स्युर्यथाक्रमम् ॥ १॥ १भेदाः २स्थानानि ३ पर्याप्तिः, संख्ये ४योनिकृपलाश्रिते। योनीनां ६संवृतत्त्रादि, स्थिती च ७भवटकाययोः ॥२॥ ९देहसंस्था१०नांग११मान-- १२समुद्घाता १३गता ४गती। १५अनन्तराप्तिः समये-१६सिद्धि लें१७३या १८दिगाहृतौ ॥ ३ ॥ १९संहननानि २०कषायाः, २१ संज्ञे२२न्द्रियसंज्ञि२३तास्तथा २४वेदाः। २५दृष्टिरिदनं २७दर्शन --मुप२८योगा२९हार३०गुण३१योगाः ॥ ४ ॥ ३२मानं लघ३३ रूपबहुता, सैवान्या दिग३४पेक्षया । ३५ अन्तरं ३६भवसंवेधो, ३७महापबहुतापि च ॥ ५॥
अर्थ---हवे ३७ बारवडे संसारी जीवोनु स्वरूप हुँ वर्ण छ, ते ३७ शरो अनुक्रमे आ प्रमाणे छ ॥१॥१ भेद-( फया जीवना केटला भेद ?) २ स्थान-( ते 'जीवो क्या क्या होय छे १)