________________
( ११० ) || सिद्धधमान जीवसंख्या मुक्तिक्षेत्रागाविचारः ॥
ण करनार १०८ सिख थाय छे. ॥ १०६ ।। बळी स्त्रीयो २० पुरुषो १०८, अनै नपुंसक १० सिद्ध थाय छे. पण अधिक नहिं ॥ १०७॥ एक समयमा १०८ सिद्ध. थाय तेवी योग्यतावाळा जीवोनो संग्रह आ प्रमाणे छे – विर्यग्लोकमांकfi (पुंलिङ्ग) वैमानिक देवोपांथी आवेला मध्यम अङ्गना प्रमाणवाळा ४साधु वेषवाळा ५ पुरुषो ६ निधी (उत्सर्पिणीना) श्रीजे ७ अथवा ( असर्पिणीना) चोथे आरे ८क्षपित कर्मवाळा या छतां एक समयमा १०८ मोसे जाप छे. एम जाण ॥ १०८ ॥
॥ सिद्धपरमात्मा केवी रीते रह्या बे ? ते कहेवाय बे. ॥
यत्रेको निर्वृतः सिद्ध-स्तत्रान्ये परिनिर्वृताः । अनन्ता "नियमालोक - पर्यन्तस्पर्शिनः समे ।। १०९ ।। अयमर्थः ॥ संपूर्णमेकसिद्धस्या--ऽवगाढक्षेत्रमाश्रिताः । अनन्ताः पुनरन्ये च तस्यैकैकं प्रदेशकम् ॥ ११० ॥ समाक्रम्यावगाढाः स्युः, प्रत्येकं तेऽप्यनन्तकाः । एवं परे द्वित्रिचतुः - पञ्चायंशाभिवृद्धितः ॥ १११ ॥ तथा ॥ सिद्धावगाहक्षेत्रस्य, तस्यैकैकं प्रवेशकम् । त्यस्त्रास्थितास्तेऽप्यनन्ता, एवं व्यादिदेशकान् ॥ ११२ ॥ एवं च|| प्रदेशवृद्धिहानियां येऽवगाढा अनन्तकाः । पूर्णक्षेत्रावगाढेभ्यः स्युस्तेऽसंख्यगुणाधिकाः ॥ ११३ ॥ ततश्च ॥ एकः सिद्धः प्रदेशः स्वैः समत्रैरतिनिर्मलैः । सिद्धाननन्तान स्पृशति व्यवगाढेः परस्परम् ॥ ११४ ॥ तेभ्योऽसंख्यगुणान् देश-प्रदेशैः स्पृशति ध्रुवम् । क्षेत्रावगाहनाभेदे - रन्योन्यैः पूर्वदर्शितः ॥ ११५ ॥ तथोक्तं प्रज्ञापनायामौपपा
↑
अधिक आयुष्य होते छते अवश्य माधु वेव अंगीकार करे पत्रो नियम sोषार्थी स्वलिंगे मोक्ष यह शके छे, ( अहिं कुर्मापुत्रादि कोइ जीव अपनारूपे होय, कारण के कूर्मापुत्र गृहस्थ केवलिने ६ मास सुधी ज्ञानिये तथाभाष देय होवाथी साधुषेष प्राप्त थयां नथी ए आश्चर्यरूप जाणवु )
३ आठ विशेषणो पैकी कोलतो एक जहां माटे मारामांची एक पण म्यून विशेषण होय तो एक समयमा १०८ नो मोक्ष न थाय प तात्पर्य