________________
! लोकका ममः सर्गः || (सा० २९)
( ११ )
धर्मास्तिकायस्य देशः ) इत्यायेव श्रूयते ॥ सा० २८) नवतत्त्वावचूरौ तु चतुर्दशरज्ज्वात्मके लोके सकलोऽपि यो धर्मास्तिकायः स सर्वः स्कन्धः कथ्यते इत्युक्तमिति ज्ञेयम् (सा० २९ ) ।। निविंभागा विभागाश्च, प्रदेशा इत्युदाहृताः । ते चाऽनन्तास्तृतीयस्यासंख्येया आद्ययोर्द्वयोः || ५१|| अनन्तैश्चागुरुलघु-पर्यायैः संश्रिता इमे । त्रयोऽपि यदमूर्त्तेषु, सम्भवन्त्येत एव हि ॥ ५२ ॥
०
अथ-धर्मास्तिकाय - धर्मास्ति देश-धर्मास्ति० प्रदेश र प्रमाणे ३ प्रकारनो धर्मास्ति छे ए प्रमाणे अप ना अने आकाशना पण ३-३ भेद जाणवा. ( ते आ प्रमाणे ) ॥ ४९ ॥ [ धर्मास्तिकायादिना विभागनुं यन्त्र ]
४ अधर्मास्तिकाय
१ धर्मास्तिकाय
२ धर्मास्तिकाय देश
अधर्मा देश
ን
३ धर्मास्तिकाय प्रदेश ६ अधर्मा० प्रदेश
७ आकाशास्तिकाय
८ बाकाशा० देश
९ आकाशा० प्रदेश
"
स्पां अस्तिकाय ते पोताना सगळा प्रदेशात्मक होय छे, ( अर्थात् पोताना सर्व प्रदेशनो समूह ते अस्तिकाय कहेवाय. अहिं व्युत्पत्ति अस्ति - सर्वप्रदे शनो, काय-समूह " प्रमाणे छे.) अने केलाएक अंशरूप (अर्ध पा इत्यादि) तेना देश कहेला के, (अर्थात् देश एटले स्कंपनी अपेक्षा न्यून स्कंधमांनो भाग.) ||२०|| ( हवे "धर्मास्तिकाय स्कंध " एवो भेद न फकतां मात्र " धर्मास्तिकाय " ज पहेलो भेद कम करे ? ए मनना उत्तरमां समजवा योग्य विचार आ प्रमाणे छे के )
स्कन्दन्ति एटले पुलना खरवा बडे-बिखरवार हे जे शोषाय के अने धीयन्ते पटले पुद्गलना मलवा वडे जे पुष्ट धाय लेते स्कंध कहेवाय. अहिं पृषोदरादयः " ए सूत्री "स्कंध " शब्दनी उत्पत्ति के ए प्रमाणे श्री पन्नवणाजीनी चिमां कल होवाथी ए ० वगेरे अण द्रव्यो "वर्मास्तिकाय स्कंध" एवा व्यपदेशने ( नामते ) योग्य नथी, अने ए हेतुथीज सिद्धान्तो मां माय: ( धणेस्थाने ) धर्मास्तिकाय - धर्मास्ति० देश" इत्यादि पाठ संभवाय के (देखाय के.) नवतस्वनी अवचूरीमां तो १४ रज्जु प्रमाण छोकने विषे सघळ जे धर्मास्तिकाय ते सर्व "घ" कहेवाय छे. ए प्रमाणे कहेलं छे एम जाणवु.
द्रव्यना जे निर्विभाज्य (-जेना वे भाग न कल्पी शकाय ) तेवा विभाग ते