________________
( ८५ )
प्रतिरूप हस्त खङ्ग निहन्य मानारिरूप परिवेष्टयम् । शत्रोर्नामान्तरितं समन्ततो वेष्टयेत् पिदैः ॥१६॥
[ संस्कृत टीका ] - प्रति रूप हस्तखङ्ग' प्रति शत्रु हस्तकृपाः । 'निहन्यमानारिरूपपरिवेष्टयं निहन्यमानः निः शेषेण हन्यमानैः प्ररिरूपैः प्रतिशत्रुरूपः परिवेष्टयम् । 'शत्रोर्नामान्तरितं ' वैरिनामान्तरितम् । 'समन्ततः' शत्रुप्रतिशत्रुनाम्नोर्बाह्य परितः । 'वेष्टयेत्' वेष्टनं कुर्यात् । कः ? 'पिण्डे:' नामान्तरित ठकार पिण्डेः || १६ || [हिन्दी टीका ] - फिर प्रतिशत्रु के द्वारा शत्रु मारा जा रहा है, इस प्रकार शत्रु की मूर्ति चित्रित करे, उसके बाद शत्रु के नाम को ट्यू" पिण्ड से घेर दे ।। १६ ।। प्रतिरिपुधाजिमहागज नामान्तरितं समन्ततो मन्त्रम् ।
विलिखेदो ह्र हो पलं ग्लो स्वाहा टान्तयुग्मान्तम् ॥१७॥
[ संस्कृत टोका] - 'प्रतिरिपुः' प्रति शत्रः तस्य ' वाजिमहागजनामान्तरितं ' पट्टाश्वगजनामान्तरितम् । 'समन्ततः' नामान्तरितठ पिण्ड बाह्य परि समन्तात् । 'मंत्र' मन्त्रवलयम् । 'विलिखेत्' विशेषरण लिखेत् ।
मन्त्रोद्धार :- ॐ ह्र" ह्रीँ क्ले ग्लो स्वाहा ठ ठ देवदत्तस्य पट्टाश्वे,
ॐ ह्रीं क्लें ग्लो स्वाहा ठ ठ देवदत्तस्य पट्टगजे उ ह्र हों इत्यादिमन्त्रेण समन्ततो चेष्टयेत् ।
W
वेष्टन मन्त्रोद्धारः कथ्यते- ॐ ह्रीं भैरव रूप धारिणि । चण्डशूलिनि ! प्रतिपक्षसैन्यं नृर्णय चूर्णय घूम्र्म्मय घूम्र्म्मय भेदय मेवय ग्रस प्रस पच पच खावय खाइय मारम मारय हुँ फट् स्वाहा ।। १७ ।।
| हिन्दी टीका ] - उसके बाद टकार पिण्ड के अंदर प्रतिशत्रु के मुख्य घोड़ा और मुख्य हाथी का नाम लिखकर ठ पिण्ड के बाहर विशेष रीति से यह मंत्र लिखे । मंत्रोद्वार:- ॐ ह्रीँ ह्रीँ क्लें ग्लौं स्वाहा ठः ठः देवदत्तस्य पट्टाएन, स्वाहा ठः ठः देवदत्तस्य पट्टागजे, ॐ ह्रीँ ह्रीं ऐं ग्लौं स्वाहा ठः ठः । इन मंत्रों से वेष्टित करे ।
५
ॐ ह्रीँ
और नीचे लिखे मंत्र से वेष्टित करे ।
ॐ ह्रीं भैरवरूपधारिणि चण्डलिनी, प्रतिपक्ष सैन्यं चूर्णय २ धूम्र्म्मय २
भेदय २ ग्रस २ पच २ खादय २ मारय २ हूँ फट् स्वाहा ॥१७॥