________________
मन्द्रोण वेष्टयित्वाऽनेन ततोऽरातिविग्रहो लेख्यः । अष्टासु दिक्षु बहिरपि माहेन्द्र मण्डलं दद्यात् ॥१८॥
[संस्कृत टीका]-'मन्त्रेण बेष्टयित्वाऽनेन' अनेन कथित मन्त्रोण वेष्टितं कृत्वा । 'ततः तन्मन्त्रवेष्टनाद् बहिः प्रदेशे । 'अराति विग्रहो लेख्यः' शत्रुरूपं लेख्यम् । क्व ? 'अष्टासु दिक्षु' प्राच्याद्यष्टदिशासु । 'बहिरपि' विग्रह बहिः प्रदेशेऽपि । 'माहेन्द्र मण्डलं' इन्द्रमण्डलम् । 'दद्यात्' देयम् ॥१८॥
[हिन्दी टीका-पहले कहे हुए मंत्र से वेष्टित करके बाहर के प्रदेश में शत्रु का रूप लिखकर बाहर महेन्द्र मण्डल बनावे ।।१८।।
प्रेतवनात् सञ्चालितमृतक मुखोज्झितपटेऽथवा विलिखेत् । कृष्णाष्टम्यां युध्दा त्यक्तप्राणस्य सङ ग्रामे ॥१६॥
[संस्कृत टोका]-'प्रतवनात्' श्मशान भूमेः सकाशात् । 'संचालितमृतक मुखोज्झितपटेऽथवा विलिखेत्' सम्यगुच्चलित मृतक मुखोज्झितपटेऽथथा प्रेतस्य प्रच्छादित वस्त्रो विलिखेत् । अथवा 'कृष्णाष्टभ्यां युद्ध्वा त्यक्तप्राणस्य संग्रामे' कृष्णाष्टम्यां कृष्ण चतुर्दश्यां 'सङ्ग्रामे' रणङ्गणे युद्ध्वा कृतप्राण परित्याग पुरुषस्य वस्त्रो वा विलिखेत् ॥१६॥
[हिन्दी टीका |--इस यंत्र को स्मशान भूमि से लाए हुए मृत के मुखपर के वस्त्र अथवा कृष्णा अष्टमी को युद्ध में मरे हुए योद्धा के वस्त्र पर लिखे ।।१६।।
कन्याकतित सूशं दिवसेनकेन तत्पुन:तम् । तस्मिन् हरितालाध : कोरण्टक लेखिनीलिखितम् ॥२०॥
[संस्कृत टीका]-'कन्याकतित सूत्र' कुमार्या कतितं सूत्रम् । 'तत्' कुमार्या कर्तितसूत्रम् । विवसेनकेन पुनरूतम' पुनरपि एकेन विवसेन वरिणतम् । 'तस्मिन हरितालाच' तस्मिन् वस्त्र हरितालादिपीत द्रव्यैः । 'कोरण्टक लेखिनी लिखितम्' कोरण्टकलेखिन्या लिखितम् ॥२०॥
[हिन्दी टीका] -अथवा कन्या के काते हुए सूत से बनाये हए वस्त्र से अर्थात् एक ही दिन में सूत कातकर उसी दिन वस्त्र बनाये हुए पर करंटक की कलम और हरिताल आदि द्रव्यों से लिखे ।।२०।।
पावत्याः पुरतः पीतैः पुष्पैः पुरा सम्भ्यर्च्य । यन्त्रपटं बध्नीयात् प्रख्याते चान्तरे स्तम्भे ॥२१॥