________________
( ७६ )
वार्ता ! वराहि ! वराहमुखि । जम्भे ! जम्भिनि ! स्तम्भे ! स्तम्भनि ! अन्धे ! ग्रन्धिनि ! रून्धे ! रून्धिनि ! सर्वदुष्टप्रदुष्टानां क्रोधं लिलि गति लिलि ? जिह्वां लिलि ॐ ठः ठः ठः । अयं वार्तालीमन्त्रः ॥
28
6%
ro
[ हिन्दी टीका ] - उसके बाद वज्रों के बाह्य भाग में वार्ताली मंत्र को लिख कर उसके बाहर आठों दिशाओं में क्रमशः हम्ब्यल्ब्ध ठु हम्ब्यल्ल्ब्यू" और क्ल्यू" पिण्डाक्षरों को लिखे ।
वार्ताली मन्त्रोद्धार :- ॐ वार्तालि, वाराहि, वाराहमुखि जम्भे, जम्भिनि स्तंभे, स्तंभिनि, अन्धे, अन्धिनि, रून्धे, रून्धिनि सर्वदुष्ट प्रदुष्टानां क्रोधं लिलि गति लिलि, मति लिलि, जिव्हां लिलि ठः ठः ठः । ( 3 )
बाह्यमरपुरपरिवृतमङ्क शरुद्ध करोतु तद् द्वारम् । उक्षेशमन्त्रवेष्टयं पृथ्वीपुर सम्पुटं बाह्य ॥८॥
[ संस्कृत टीका ] - 'बाह्य' तत्पिण्डाष्टक बहिः प्रदेशे । 'अमरपुर परिवृतम्' इन्द्र पुरेष समन्तादावृतम् । 'श्रङ्क शरुद्ध ं करोतु तद्द्वारम्' तद् इन्द्रपुरं चतुर्द्वारोभयपार्श्वे अङ्क ुशः क्रोकारः तेन रुद्ध ं कुर्यात् । 'उक्षेशमन्त्र वेष्टयं' तत्पुरबहिः प्रदेशे उक्षा ऋषभस्तस्य ईशः स्वामी श्री ऋषभनाथः तस्य मन्त्रः तेन उक्षेश मन्त्रेणावेष्टयम् । 'पृथ्वीपुरसम्पुटं बाह्य' उक्षेशमन्त्रवलय बाह्य पृथ्वी मण्डल संपुटं कुर्यात् ।
उक्षेश मन्त्रोद्वार:-- उँ नमो भगवदो रिसहस्स तस्स पडिनिमित्त ४ चरणपरगति इंवेण मरणामइ यमेण उग्घाडिया जीहा कंठोट्ठमुहतालुया खोलिया जो मं६ भसद जो मं हसदु दुट्ठदिट्ठीए बज्ज संखिलाए देवदत्तस्स मरणं हिययं कोहं जोहा खोलिया से लखिलाए ल ल ल ल ठ ठ ठ ठ ॥ उक्षेशमन्त्रोऽयं, प्राकृतमन्त्रः ॥ ८ ॥ [हिन्दी टीका ] - इन आठ पिंडाक्षरो के बाह्य इन्द्रपुर बनावे, उसके बाहर चारों द्वार पर के दोनों पखवाड़े पर अंकुश बीज क्रों कार से रूधन करे, उस इन्द्रपुर बाहर बाह्य भाग में श्री ऋषभदेव का मंत्र लिखे ।
१. गति लिलि इति व पाठः ।
२. ठः ठः ठः ठः ठः कों ह्रीं नमः स्वाहा इति ख पाठः । ३. भगवतो इति ख पाठः । ४.
पत्रति इति ख पाठ: ।
५.
७.
हसइ जो बाचाहे इति ख पाठः ।
उप्पाडिया इति पाठ: 1 ६ बंध बंध ठः ठः ठः क्रों ह्रीं नमः इति ख पाठः ।