________________
दोनों मंत्र :--ॐ नमो भैरवी अग्नि स्तंभिनि, पंचदिव्यो तारिरिण श्रेयस्करी यशस्करी ज्वल-ज्वल प्रज्वल-प्रज्वल सर्व कर्म साधिनी स्वाहा ।।१।।
ॐ अनलपिङ्गलोर्द्धकेशिनि महादिव्याधिपतये (ठः3ठाठः) स्वाहा ।।२॥ त्रोकारं चिन्तयेद् वक्त्रे विवादे प्रतिवादिनाम् । त्रां वा रेफ ज्वलन्तं वा स्वेष्ट सिद्धि प्रदायकम् ॥३॥
[संस्कृत टीका]-'श्रीकारं चिन्तयेत्' त्रीमित्यक्षरं चिन्तयेत् । क्य? 'वक्त्रे' कस्मिन् विषये? विवादे' व्यवहारादि विषरे । केषाम् ? 'प्रतिवादिनाम् स्वप्रतिपक्षवादिनाम् । न केवलं त्रोंकारम्, 'त्रां वा' प्रामित्यक्षरं वा चिन्तयेत् । 'रेफ ज्वलन्तं वा' र कारं जाज्वल्यमानं वा चिन्तयेत् 'स्वेष्टसिद्धि प्रदायकम् स्वकीयेप्सितसिद्धिप्रदायकं भवति ॥३॥
हिन्दी टीका)-दूसरे के साथ शास्त्रार्थ करते समय अपनी विजय हो, इसलिये मुंह में त्रींकार त्रो अथवा जाज्वल्यमान रकार माने (रै अग्नि बीज) का चितवन करने से इष्ट सिद्धि होती है ।।३॥
नाम ग्लौं खान्तपिण्डं वसुदल सहिताम्भोजपत्रे लिखित्वा तत्पिण्डान्तेषु योज्यं बहिरपि वलयं दिव्यमन्त्रेण कुर्यात् । टान्तं भूमण्डलान्तं विपुलतर शिलासम्पुटे कुङ्क माधर्धार्य श्री वीरनाथक्रम युग पुरतो घह्निदिव्योपशान्त्यः ॥४॥
[संस्कृत टीका]-'नाम' देवदत्तनाम । 'ग्लो" देवदत्तनामोपरि ग्लो कारम्। 'खान्तपिण्ड' खकारस्यान्तो गकारः स चासो पिण्डश्च खान्तपिण्डः रम्य इति पिण्डः तम् । 'वसुदलसहिताम्भोजपत्रे लिखित्वा' अष्टादलान्वितपणपत्रे विशेषेण लिखित्वा । 'तस्पिण्ड' तत्करिणकालिखित गम्यत" इति पिण्डम् । 'तेषु' प्रष्टपत्रेषु । 'योज्यम्' योजनीयम् । 'बहिरपि' तवष्टदल कमल बहिः प्रदेशे । 'वलयम्'। केन ? 'दिव्यमन्त्रण विशिष्ट मन्त्रेण । 'कुर्यात्' करोतु । 'टान्त' ठकारम् । कथम्भूतम् ? 'भूमण्डलान्त' पृथ्वीमण्डलान्तः स्थितम् । दिव्य मन्त्र वलय बहिः प्रदेशे ठकोरेणावेष्टय तद्वहिः पृथ्वोमण्डलं लिखेत् इत्यभिप्रायः । क्व ? 'विपुलतरशिलासम्पुटे' विस्तीर्णपाषाण सम्पटे । कः ? 'कुङ्कमाछ:' काश्मीरादिपोत द्रव्यः । 'धाय' धारणीयम् । क्व ? 'श्री वीरनाथ क्रम युग पुरतः' श्री वर्धमान स्वामि चरण युगलागतः । किमर्थम् ? 'वह्नि दिन्यो। पशान्त्ये' अनलदिश्योपशान्त्यर्थम् ॥४॥