________________
। ४७ ) चतों द्वादश रञ्जिका मन्त्रोद्धारपरिच्छेदः हादश पत्राम्बुरुहं मलवर ५ कार संयुतं कूटम् । तन्मध्ये नामयुतं विलिखेत् क्ली कार संरुद्धम् ॥१॥
[संस्कृत टीका]-'द्वादशपत्राम्बुरुहं' द्वादश पत्रान्वितं पद्मम् । कथम्भूतम् ? 'मलवरयू कार संयुतम्' मश्च लश्च यश्च यूकारश्च मलवरयू काराः सेः संयुतम् । किम् ? 'कुटम्' क्षकारम् । एवं क्षम्ल्यू इति । 'तन्मध्ये नाम युतम्' म्ल्यू मध्ये देवदत्तनाम युतम् । 'विलिखेत्' विशेषेरग लिखेत् । कथम्भूतम् ? 'पली कार संरुद्धम्' तस्पिण्डोभयपाल कली कार निरुद्धं लिखेत् ॥१॥
हिन्दी टीका]-एक बारह दल का कमल बनावे, बीच की करिणका में नाम सहित मला क्ली कार से रुके हुये लिखे । यानी क्षम्ल्यू के दोनों तरफ क्ली कार लिखे ॥१॥
बिलिखेज्जयादि देवी स्याहान्तौ कार पूविका दिक्षु । झभ महपिण्डोपेता विदिक्षु जम्भादि कास्तद्वत् ॥२॥
[संस्कृत टीका]-'विलिखेज्जयादि देवीः' जयादि चतुर्वेवता विलिखेत । क्व ? 'दिक्षु' चतुर्दिशासु । 'स्वाहान्तौ कारपूचिकाः' उँ जये ! स्वाहा इति पूर्व वले, उँ विजये ! स्वाहा इति दक्षिण दले, उँ अजिते ! स्वाहा इति पश्चिम दले, उ अपरा. जिते ! स्वाहा इत्युत्तरपले विलिखेत् । 'झभ महपिण्डोपेताः' । झश्च भश्च मश्च हश्च भभमहा: तेच ते पिण्डास्तरुपेताः झममहपिण्डोपेताः । क्व ? 'विदिक्ष' विदिशासू । काः ? 'जम्भादिकाः' जम्भादी चतुर्देवीः । तद्वद्' यथापूर्व स्वाहातो कारपूर्षिकाः । ॐ भव्यू जम्भे ! स्वाहा इत्याग्नेच्यां दिशि, उँ भम्ल्यू मोहे ! स्वाहा इति नैऋत्यदले, उ मम्ल्यू स्तम्भे ! स्वाहा इति बायव्यदले, वे हम्लयूं स्तम्भिनि! स्वाहा इति ईशानदले लिखेत् ॥२॥
[हिन्दी टीका]-आदि में ॐ और अंत में नमः शब्द लगाकर पूर्व आदि दिशाओं के दलों में जम्भादि देवियों का नाम लिखे और विदिशानों में भ भ म ह के पिण्डों सहित लिखे । यानी पीडाक्षरों को जम्भादि देवियों को लिखे ।।२।।।
मंत्रोद्धार :-कमल के वारह दलो में मंत्र सहित देवियों के नाम व पिण्डाक्षरों के नाम लिखने का क्रम ।