________________
{ ४४ । मंत्रोद्धार :-ॐ ह्री पार्श्वयक्ष दिव्य रूप महर्षण एहि-2 ॐ को ह्रीं नमः। यह यक्षाराधना मंत्र है।
निजसन्यायामय समुच्छितरिलोकमप्रस्थम् ।। विमुखीकरोति पक्षः सड-ग्रामें निमिषमात्रेण ॥३६॥
[संस्कृत टीका]-'निजसैन्यः' स्थकीयसैन्यैः । कथम्भूतैः ! 'मायामयसमुच्छितः' ह्रौं कारकृतप्राकार सम्यगुच्छितः । 'वरिलोकम् शत्रुसेनासमूहम् । कथंम्भूत? 'प्रप्रस्थम्' स्वकीयसैन्यपुरः स्थितम । 'विमुखीकरोति' पराड मुखी फरोति । कोऽसौ ? 'यक्षः' पार्श्वयमः । क्व? 'सङग्राम' रागभूमी। कथन् ? 'निमिषमाग' क्षणमात्रेण ।।३६॥
[हिन्दो टोका]-पह यक्ष अपनो मायामय सेना बनाकर, बड़ी भारी शत्रु सेना को भी क्षण मात्र में जीत लेता है। युद्ध भूमि में आये हुए बड़ी सेना भी क्षण भर में ही भाग जाती है। माया हो कोट के प्रभाव से ।।३।।
सान्त बिन्दूर्ध्वरेफ बहिरपि विलिखेवायताष्टाजपत्रं । विश्वं श्रओं हो स्मरेशो गजवशकरणं ह्रौ तथा ब्लै पुन । बाह्म ह्रोमो' नामोऽहं दिशि लिखित चतुर्बोजकं होमयुक्त
मुक्ति श्री बल्लभोऽसौ भुवनमपि वशं जायते पूजयेद् यः ॥४०॥
[संस्कृत टीका]-'सान्तम्' सकारस्यान्तं हकारम् । कयंभूतम्? बिन्दूर्ध्वरेफम्' अनुस्वार-ऊर्ध्वरेफान्वितम् । एवं ह" इति बीजं विलिखेत् । 'अहिरपि' हमक्षरबहिः प्रदेशे । 'विलिखेत' विशेषेण लिखेत । किम्? 'पायताष्टाब्ज पत्रम् विस्तीरष्टिाम्भोज पत्रम् । 'विक्षु तत्पप्राच्यादि चतुर्दिशासु । 'ऐं श्री ही स्मरेशः' पूर्वदले ऐं इति, दक्षिणदले श्री इति, पश्चिमवले ह्रो इति, उत्तरदले कली इति एवं लिखेत् । 'गजवाकरणं हो' तथा ब्ले पुन!' इति विदिक चतुर्दलेषु द्विपवशकरणं प्राग्नेयदले को इति, नैऋत्यदले हौ इति । तथा' तेन प्रकारेण वायव्यदले ब्लें इति । 'पुनयू पश्चादीशानवले यू" इति लिखेत् । 'बाह्म हां" तद्यन्त्रबहिः ह्रीं करण वेष्टयेत् । उनमोह विशि लिखित चतुर्भोजकम्' उनमोऽहमिति पदे प्राच्याविचतुर्दिशासु लिखितं ऐं श्री ह्रीं क्ली' इति चस्वारि बोजानि । 'होमयुक्त' स्वाहाशब्दयुतम् । एवं उनमोऽहं ऐं श्री क्ली स्वाहेति मन्त्रः । 'मुक्त श्री बल्लभोऽसौ भुवनमपि वशं जायते पूजयेद् यः'