________________
पंचोपचारी पूजा आह्वानं स्नापनं देव्याः सन्निधीकरणं तथा । पूजा विसर्जनं प्राहर्बुधाः पञ्चोपचारकम् ॥२४॥
[संस्कृत टीका]-प्राह्वातं, देव्याह्वान, स्थापनं, सनिधीकरणं, देव्याः सन्निधीकरणं, तथा तेनैव प्रकारेण पूजा, देच्यार्चनं, विसर्जनं, देपाविसर्जनं । बुधाः पचोपचारकं, एतत्पंचोपकारक, प्राहुः कथयति ।।२४।।
[हिन्दी टीका-महादेवी का आवाहन, स्थापना, सन्निधीकरण करना, पूजन करना और विसर्जन करना-इनको विद्वानों ने पञ्चोपचार पूजा कहा है ।।२४।।
ॐ ह्रीं नमोस्तु भगवति एह्यहि संवौषट् । कुर्यादमुना मंत्रणाह्वानमनुस्मरन् देवीं ।।२५।।
[संस्कृत टीका]-ॐ ह्रीं नमोस्तु भगवतिपद्मावति ऐह्यहि संवौषद्धिति अनेन मंत्रेण अनुस्मरन्देवी, देवीं पद्मावती चित्तयन् देध्याह्वानं कुर्यात् ॥२५॥
हिन्दी टीका]-ॐ ह्रीं नमोस्तु भगवति एहि-२ संवौषट्-इस प्रकार मंत्र का चिन्तवन करता हुभा देवी का माह्वानन करे ।।२।।
तिष्टद्वितयं टांत द्वयं च संयोजयेत् स्थिती करणे । सन्निहिता भय शब्दं मम वषडिति सन्निधिकरणे ॥२६॥
[संस्कृत टीका]-तिष्टद्वितयं प्राक्कथित मंत्राने तिष्ट तिष्टेति पद द्वयं न केवलं तिष्ट तिष्टेसि पवयं. ठं, त द्वयं च ठकार द्वयं च, संयोजयेत्, सम्यक् योजयेत्, क्व स्थिति करणे, देव्यास्थाने, सन्निहिता भव शब्द, ममवषडिति प्राक्कथित मंत्रस्याने मम् सन्निहिते भव बडिति पदं योज्यं, सनिधी करणे देव्याभि मुखी करणे ॥२६।।
संस्कृत टीका]-पूर्वोक्त मंत्र के साथ तिष्ठ तिष्ठ पद को लिखे, उसके बाद ट. यः दोनों को भी लिखे, स्थिति करण के लिये, फिर देवी की स्थापना में मम् सन्निहितो भव २ वपट् इसको भी पूर्वोक्त मंत्र के आगे लिखे देवी को अभिमुख करने के लिये ॥२६॥
गंधादीन् गृह गृह ति नमः पूजा विधानके । स्वस्थानंगच्छगच्छेति जः त्रिस्वात्तद्विसर्जने ॥२७।।
[संस्कप्त टीका]-गंधादीन गह्नति नमः, प्राक्कथित मंत्रस्याग्रे गंधावीनं गृह गृह नमः। इति योज्यं, क्यपूजाभिधानके, देव्यार्चन, विधाने स्व स्थानं गच्छ