________________
प्राधा जया च विजया तथाऽजिता चापराजिता देव्यः । जम्मा मोहा स्तम्भा स्तम्भिन्यो वेवता एताः ॥१८॥
[संस्कृत टीका]-'प्राद्या' प्रथमा, 'जया च' जया नामा 'विजया' विजयानामा, 'तथा' तेन प्रकारेण, अजित नामा, 'च:' समुच्चये, 'अपराजिता वेव्यः' अपराजितेति दिग्देव्यः । 'जम्भा' जम्मानाम, 'मोहा' मोहानाम, 'स्तम्भा' स्तम्भानाम 'स्तम्भिनी' स्तम्भिनीति विदिग्देवताः एता प्रष्ट देव्यः ।
ॐ ह्रीं जये ! नमः इति प्राच्या विशि, ॐही विजये ! नमः इति
दक्षिणस्यां दिशि । उँह्रीं अजिते ! नमः इति पश्चिमायां दिशि । उँ हो अपराजिते ! नम : इत्युत्तरस्यां दिशि । उँ ह्रीं जम्भे ! नमः इत्याग्नेययां दिशि । उह्रो मोहे ! नमः इति नैऋत्यां दिशि । ऊँ ह्रीं स्तम्भे ! नमः इति वायन्यां विशि । जे हाँ स्तम्भिनि ! नमः इत्यैशान्यां दिशि लिखेत् । एवमष्ट देवीनां मध्यरेखा स्थापन क्रमः ॥१०॥
हिन्दी टीका]-उसमें प्रथम जया उसके बाद विजया, अजिता और अपराजिता ये चार देवियाँ चार दिशात्रों से लिखे और विदिशाओं में जंभा, मोहा, स्तंभा और स्तंभिनी देवियों के नामोल्लेख करे-इस प्रकार अष्ट देवियों के नाम लिखें।
लिखने का क्रम इस प्रकार से समझे :ॐ ह्रीं जयाय नमः पूर्व में । ॐ ह्रीं विजयायै नमः दक्षिणदिशा में । ॐ ह्रीं जम्भाय नमः आग्नेयमें । ॐ ह्रीं मोहायै नमः नैऋत्य में । ॐ ह्रीं अजितायै नमः पश्चिम में। ॐ ह्रीं स्तंभाय नमः वायव्य में । ॐ ह्रीं अपराजिताय नमः उत्तर में । ॐ ह्रीं स्तम्भिन्यै नमः ईशान में। यथावत् लिखे ॥१८॥ तन्मध्येऽष्टवलम्भोजमनङ्ग कमलाभिधाम् । विलिखेच्च पनगन्धां पद्यस्यां पद्ममालिकाम् ॥१६॥
[ संस्कृत टीका ]-'तन्मध्ये' प्रागलिखितरेखात्रयमण्डलमध्ये, 'प्रष्टइलाम्भोज' अष्टदल कमलं, 'प्रनङ्गकमलाभिधाम्' तत्पत्रावले अनङ्ग कमलानामा, 'विलिखेच्च' विशेषेण लिखेत्, 'पद्मगन्धा पगन्धानामाम्, 'पद्मास्याम्' पद्मास्यानामाम् 'पद्यमालिकाम्' पप्रमालानामधेयाम् ॥१९॥
हिन्दी टीका]-तीन रेखा रूप मंडल के मध्य में एक अष्ट दल कमल