________________
(
२५ )
पूर्वाह्न वश्यकर्माणि मध्याह्न प्रीतिनाशनम् । उच्चाटनं पराह्न च सन्ध्यायां प्रतिषेधकृत' ॥६॥ शान्ति कर्माधरात्रे च प्रभाते पौष्टिक तथा । वश्यं मुक्त्वाऽन्यकारिण सव्यहस्तेन योजयेत् ॥७॥
[संस्कृत टीका]-'पूर्वाह्न' इत्यादि । पूर्वाह्नकाले वसन्ततों वश्याकष्टि स्तम्भन कर्माणि कुर्यात् । 'मध्याह्न प्रीति नाशनम्' मध्याह्नकाले ग्रीष्मतो विषणं कुर्यात् । 'उच्चाटनं पराह्न' अपराह्न वर्षतों उच्चाटनं कुर्यात् । च सम्मुच्चये । 'प्रभाते पौष्टिक तथा प्रभात समये शिशिरतो पौष्टिकं कर्म कुर्यात् । वश्यं मुक्त्वा' वश्य कर्म वर्जयित्वा । 'अन्य कर्माणि इतराकष्टि कर्माणि 'सव्यहस्सेन' दक्षिरण हस्तेन 'योजयेत्' कुर्यात्, वश्यकर्मव वामहस्तेन योजयेदित्यर्थः ॥६॥७॥
___ इति कर्मकालनिरूपणम् ॥ [हिन्दी टीका]-दिन के पूर्व भाग में, अर्थात् बारह बजे के पहले वशीकरण कर्म, आकर्षण कर्म और स्तंभन कर्म करना चाहिये । मध्याह्न काल में विद्वेषण कर्म करना चाहिये उच्चाटन कर्म दिन के पिछले भाग में करे अर्थात् अपराह्न काल में करे । सायंकाल में निषेध कर्म के लिये क्रिया करे । शांतिकर्म के लिये अर्द्धरात्रि में मंत्र जाप्य करे । प्रातःकाल में पौष्टिक क्रिया करे, वशीकरण क्रिया को छोड़कर अन्य कार्य को दाहिने हाथ से कये । यानी आकर्षणादि सब कर्मों को सीधे (दाहिने) हाथ से करे और वशीकर कर्म उल्टे (बांये) हाथ से करे ।।६।।७।।
मुद्राकरण अकुश-सरोज-बोध-प्रवाल-सच्छङ्ख-वनमुद्राः स्युः। प्राष्टि -वश्य-शान्तिक-विद्वषरण-रोध-वधसमये ।।८।।
[ संस्कृत टोका]--'अकुश' अकुश मुद्रा 'प्राकृष्टि' माकर्षण कर्मरिण । 'सरोज' सरोजमुद्रा 'वश्य' वश्य कमरिण । 'बोध' ज्ञान मुद्रा 'शान्तिक' शान्तिकपौष्टिकयोः । 'प्रवाल' पल्लवमुद्रा विद्वेषणे' फट् कर्मणि । 'सच्छङ्ख' सम्यक् शङ्खमुद्रा रोध' स्तम्भन कर्मणि । 'यज्र' वचमुद्रा वधसमये' प्रतिषेधसमये । इति षट्कर्मकरणे एता मुद्राः 'स्युः' भवेयुः ॥८॥
१. 'मारणं स्मृतम्' इति ख पाठः।