________________
पर्यशासनसंस्थः समोपतरवर्ति पूजन द्रव्यः । विग्वनितानां तिलकं स्वस्य च कुर्यात् सुचन्वनतः ॥११॥
[संस्कृत टीका]-'पर्यङ्कासनसंस्थः' पल्यासने संस्थः । 'समीपतरवतिपूजन द्रव्यः' स्वपार्श्वस्थापिताष्टविधपूजोपकरण द्रव्यः। 'विग्यनितानां तिलक' पूर्वाधष्टदिग्वधूनां तिलकं विशेषकम् । 'स्वस्य च' आत्मनश्वापि । 'सुचन्दनतः' शोभनेन चन्दनेन तिलकं 'कुर्यात्' करोतु ॥११॥
[हिन्दी टीका}-मंत्रवादी पर्यष्टासन पर बैटकर, पास में पूजन के लिये आठों ही द्रव्यों का सामान रखकर, दिशारूपी अष्ट वधुओं को और अपने को सुगन्धित चन्दन से तिलक लगाकर, सुसज्जित करें । अर्थात अपने को और निग्वश्नों को चन्दन द्रव्य से तिलक करें और पूजन के लिये अष्ट द्रव्य पास में रखें ।।११।।
पनगाधिपशेखरां विपुलारुणाम्बुज विष्टरां । कुकुटोरगवाहनामरुणप्रभा कमलाननाम् । श्यम्बका वरदाङ कुशायतपाशदिव्य फलाडितां। चिन्तयेत् कमलावती जपतां सतां फलदायिनीम् ।।१२॥
[संस्कृत टोका]-'पनगाधिपशेखरां' पन्नगानां अधिपः पन्नगाधिपः धरणेन्द्रः शेखरे मुकुटाग्रे विद्यते यस्याः सा पन्नगाधिपशेखरा, ताम् । कि विशिष्टाम् ? 'विपुलारुणाम्बुजविष्ट राम्' विपुलं-विस्तीर्ण प्रणाम्बुजमेध विष्टरं प्रासनं यस्याः सा विपुलारुणाम्बुजविष्टरा ताम् । पुनःकि बिशिष्टाम् ? 'कुकुंटोरगवाहनाम्' कुकुट सर्पवाहनाम् । पुनः कि विशिष्टाम् ? 'अरुण प्रभा' सिन्दूरवत् प्रभा-दोस्पिविद्यते यस्याः सा ताम् । पुनः कि विशिष्टाम् ? 'कमलाननाम्' कमलयद् प्रानने मुख यस्याः सा कमलाननां ताम् । 'यम्बकाम्' त्रीरिंग अम्बकानि लोचनानि विद्यन्ते यस्याः सा त्र्यम्बका ताम् । पुनः कि विशिष्टाम् ? 'वरवाङ कुशायतपाशदिव्यफलाङ्किताम्' वरदश्च अकुशश्च प्रायत पाशश्च दिव्य फलं च वरदाङ कुशायतपादिव्य फलानि तैः अङ्किताः चिह्निताः करा यस्याः सा वरदाङ कुशायतपादिव्यफलाङ्किता ताम् । 'चिन्तयेत्' ध्यानं कुर्यात् । काम् ? 'कमलावतोम' पद्मावतीम् । किविशिष्टाम् ? 'जपतां' जाप्यं कुर्वतां 'सता' सत्पुरुषारगां 'फलदायिनी' फलं दवातीति तां फलदायिनीम् ॥१२॥
[हिन्दी टीका]-जिसका मस्तक शेषनागरूप धरणेन्द्र से शोभित है, और जो लाल वर्ग के कमलासन से सहित है, कुकुट नाग जिसका वाहन है और उगते हुए