________________
[संस्कृत टोका]-'परसमयजन विरक्तम्' मिथ्याशासन लोक विरक्त । 'शिष्यं विनेयं पुन कथम्भूतम् ? 'जिनसमयदेवगुरुभक्तम्' जिनशासनदेवतासद्गुरुभक्तम् । कृतवस्त्रालङ्कारो येनासौ कृतवस्त्रालङ्कारः तम् कृतवस्त्रालङ्कारम् । पुनः कथम्भूतम् ? 'संस्नातम्' सम्यक्स्नातम् । 'मण्डलाभिमुखम्' उखारित मण्डलस्याभिमुखम् ।।४।।
[हिन्दी टीका]-उसके बाद कुदेव, कुशास्त्र, कुगुरू से विरक्त रहने वाले विनयी शिष्य को स्नान कराकर वस्त्रालकारों से सजाकर मंडल के सामने लावे ।।४७।।
संस्नाप्य चतुःकलशः सहिरण्यस्तं ततोऽग्यवस्त्रादीन । दत्त्वा तस्मै मन्त्रं निधेदयेत् गुरुकुलायातम् ॥४॥
[संस्कृत टीका]-'संस्नाप्य' तं शिष्यं सम्यक्वस्त्रापयित्वा । कः ? चतुः फलशः' प्राग्मण्डल कोरणस्थ चतुः पूर्णकलशः। कथम्भूतैः ? 'सहिरण्यः' स्वर्णयक्तः 'त' शिष्यम् । ततः स्नानालन्तरम्। 'अन्यवस्त्रादीन्दत्वा' पूर्व वस्त्रादीनपहायान्य नूतन नववस्त्रादीन दत्त्वा । तस्मै' एवं विधशिष्याय । 'मन्त्रं निवेदयेत्' । कथम्भूत मन्त्रम् ? 'गुरुकुलायातम्' 'गुरुपारम्पर्यणागतम् ।।४।।
हिन्दी टीका]-मंडल पर रखे हुए कलशों से स्नान कराकर अन्य वस्त्र मादि देकर गुरू परंपरा से चला पाया मंत्र देवे ।।४।।
भयतेऽस्मभिर्दत्तोर मन्त्रोऽयं गुरुपरम्परायातः । साक्षीकृत्य हुताशनरविशशिताराम्बरादिगणान् ।।४।।
[संस्कृत टीका]-भवते' तुभ्यं शिष्याय । 'अस्माभिर्दत्तः' । 'मन्त्रोऽयं' प्राक्कथित मन्त्रः । कथम्मूतः ? 'गुरुपरम्परायातः' गुरुपारम्पर्येरणागतः । किं कृत्वा ? 'साक्षीकृत्य' साक्षिकं कृत्वा । कान् ? 'हुताशनरविशशिताराम्बरादिगणान्' अग्न्यर्कचन्द्र नक्षत्राकाद्रि समूहान् ॥४६
_ [हिन्दी टीका]-अग्नि, सूर्य, चंद्र, नक्षत्र और आकाश की साक्षीपूर्वक गुरू परंपरा से चला आया हुअा मंत्र तुम को देता हूं, इस प्रकार शिष्य को कहे ।।४।।
भवतापि न दातव्यः सम्यक्त्व विजिताय पुरुषाय ।
किन्तु गुरुदेव समयिषु भक्तिमते गुरासमेताप ॥५०॥ १. क्रमायातम् ख पाठः । २. माया क पाठः ।