________________
मनुष्य ढकने का मंत्र) ॐ स्वाहा रु रु रु रु रु हो प्ले हे सर्व संहारय संहारय ॐ यूं ॐ गरुडाक्षि ॐ फट् स्वाहा ।।
पवननभोऽक्षर' मन्त्रणकृष्य च पावते ततो वस्त्रम् । अनुधावति तत्पृष्ठे यत्र पटः पतति तत्रासी ।।२।।
[संस्कृत टीका - पवननभोऽक्षर मन्त्रेण स्वाहेत्यक्षर मन्त्रेण । 'पाकृष्य' तहष्टाच्छादन परमाकृष्य । 'धावते' धावनं करोति । 'ततः तस्मात् । वस्त्रं प्राच्छाद. नपटम् । 'अनुधावति तत्पृष्ठम्' तवस्त्रमाकृष्य यः पुरुषो धावति तत्पृष्ठं स दष्टः अनुधावति । 'यत्र पटः पतसि तत्रासो' यस्मिन् स्थले तद् गृहीत पटः पतति तत्रषासो दष्टः पतति । स्वाहेति दष्टाच्छादित पटाकर्षण मन्त्रः ॥२८॥
[हिन्दी टोका]-फिर यह सर्प दष्ट पुरुष स्वाहा, इस मंत्र से वस्त्र उठाकर भागने वाले पुरुष के पीछे भागता है और जहां कहीं वस्त्र गिरता है वहीं वह दष्ट पुरुष भी गिर जाता है ।।२८।।
मंत्र :- स्वाहा । मन्त्रेणानेन फगी विषमुक्तो भवति जल्पितेन शनैः । अपहरति निजस्थानादशितेऽपि विषं न सक्रमते ॥२६॥
[ संस्कृत टोका ]-'मन्त्रेणानेन' अनेन कथित मन्त्रेण । 'फणी विषमुक्तो भवति' सर्पो विषमुक्तो भवति । केन ? जल्पिते.' वक्ष्यमारण मन्त्र पठनेन । 'शनैः' शनरपि । 'अपहरित निजस्थानात्' स्वकीयस्थानात् तस्ष्टस्य विषापहारो भवति । 'प्रशितेऽपि विषं न सङ्कम' सण भक्षितेऽपि सति तस्म पुरुषस्यापि विषसङक्रमो न भवतीति निविषीकरणम् ॥२६॥
मन्त्रोद्वार :-उनमो भगवते पार्वतीर्थड्राय हंसः महाहंसः पमहंसः, शिवहंसः, कोपहंसः उरगेक्षहंसः पक्षि महाविषभक्षि हुँ फट ।। इति निविषोकरण मन्त्रः ॥
[हिन्दी टीका]-इस मंत्र का धीरे-धीरे जाप करने से सर्प का विष अपने स्थान से शोघ्र दुर हो जाता है फिर उसको कभी विष चढ़ता नहीं है ॥२६॥
निर्विषीकरण मंत्र :--"ॐ नमो भगवते पार्वतीर्थ कराय हंसः महाहंसः पद्यहंसः शिवहंसः कोपहंस उरगेशहंसः पक्षिमहाविष भक्षि हुं फट् ।" १. फट् स्वाहा इति ख पाठः।